________________
अध्य. १०
उत्तराध्ययनसूत्रम् ॥८३॥
भगवता गणी ॥ मिथ्यादुष्कृतपूर्वं तान्, क्षमयित्वेत्यचिन्तयत् ॥ १५१॥ गुरुकर्मा ह्यहं नास्मिन्, भवे प्राप्स्यामि निर्वृतिम्॥ अमी मद्दीक्षिता धन्या-स्तत्कालोत्पन्नकेवलाः ॥१५२॥ कुर्वाणमेवमधृति-मिन्द्रभूतिगणाधिपम् ॥ इति स्माह महावीर -स्वामी विश्वकवत्सलः ॥१५३॥ अष्टापदात्सिद्धिरिति, किं ग्राह्यं दैवतं वचः ॥ यद्वा जिनानामायुष्मन्! जिनानामिति सोऽप्यवक् ॥१५४॥ प्रभुः स्माहाधृतिं तन्मा-कार्षीः स्नेहा यदङ्गिनाम् ॥ भवन्ति सुण्ठद्विदल -चर्मोण्र्णाकटसन्निभाः ॥१५५॥ चिरन्तनात्परिचयात्, | तवोर्णाकटसन्निभः ॥ प्रणयो वर्ततेऽस्मासु, प्राप्यते तन्न केवलम् ॥ १५३॥ यो हि वित्तवधूज्ञाति-रागत्यागनिबन्धनम् ॥ रागोहद्गुरुधर्मादौ, प्रशस्तः कथितो जिनैः ॥१५७॥ सोऽप्यायुष्मन् ! यथाख्यातं, प्रतिबन्ध्नाति संयमम्॥ रविं विना दिनमिव, तं विना नहि केवलम् ॥ १५८ ॥ गते त्वस्मद्गते रागे, ध्रुवं ते भावि केवलम् ॥ आवामितच्युतौ तुल्यौ, भविष्यावो धृतिं कुरु ॥१५१॥ इत्थमुदीर्य तदा हितशिक्षा, तस्य मुनिप्रकरस्य च दातुं ॥ अध्ययनं द्रुमपत्रकसंज्ञं, स्माह जिनो जगतीहितमेतत् ॥१६०॥ इत्युक्ता प्रस्तावना, साम्प्रतं सूत्रमनुसियते, तच्चेदम्
मूलम्-दुमपत्तए पंडुअए जहा, निवडइ राइगणाणमच्चए।
एवं मणुआण जीविअंसमयं गोअम ! मा पमायए ॥१॥ व्याख्या--द्रुमो-वृक्षस्तस्य पत्रं -पर्णं दुमपत्रं तदेव द्रुमपत्रकं, पंडुअए त्ति' आर्षत्वात् 'पाण्डुरकं' कालपरिणामात्तथाविधरोगादेर्वा जातश्वेतभावं, यथा येन प्रकारेण निपतति शिथिलवृन्तबन्धनत्वाद्भश्यति । 'राइगणाणं ति' रात्रिगणानां दिनगणाविना
UTR-2
॥८३॥