________________
उत्तराध्य
यनसूत्रम् ॥ ८२ ॥
पायसम् ॥१३४॥ इयता त्वमुना नो नो भावीनि तिलकान्यपि ॥ यद्वाचिन्त्यप्रभावेऽस्मिन् कृतं चिन्तनयानया ॥ १३५ ॥ प्रभुस्त्वागत्य विधिवत्परिपाट्या निवेश्य तान् ॥ अभोजयद्यथाकामं, पायसं परिवेषयन् ! ॥ १३६ ॥ अक्षीणमहानसया, लब्ध्या तत्पात्रसंस्थितम् ॥ नाक्षयत्पायसं ताव-दपि वार्द्धेरिवोदकम् ॥१३७॥ एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् ॥ इति दध्यावहो भाग्यम-स्माकमुदितोदितम् ! ॥१३८॥ आश्रयं सर्वलब्धीना- मोषधीनामिवाद्रिराट् ॥ प्रवर्तकः सन्मार्गाणां तटिनीनामिवाम्बुदः ॥१३९॥ प्रशास्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा ॥ यशोभिश्च महोभिश्च न्यञ्चयंश्चन्द्रभास्करौ ॥१४०॥ सिद्धिपुर्याः सार्थवाहो, लोकोत्तरगुणाकरः ॥ यदयं मिलितः स्वामी, कृपारसमहोदधिः ॥१४१॥ (त्रिभिर्विशेषकम् ) किञ्च प्रसादादस्यैव, लब्ध बोधिः सुदुर्लभः ॥ जगच्चिन्तामणिः श्रीमान्, वीरस्वामी च नंस्यते ॥ १४२ ॥ तदिदानीं भवाम्भोधि - रस्माभिस्तीर्ण एव हि।। व्याप्तो जन्मजरारोग-मरणादिजलोर्मिभिः ॥१४३॥ इत्यादि ध्यानमाहात्म्या- भुञ्जाना एव ते क्षणात् ॥ सौहित्यमिव सम्प्रापुः, केवलज्ञानमुज्ज्वलम् ॥१४४॥ अथ सर्वेषु तृप्तेषु गणेशो बुभुजे स्वयम् ॥ तान् विस्मितान् सहादाय, भूयोपि प्राचलत्पुरः ॥ १४५ ॥ क्रमात्समवसरण - समीपभुवमीयुषाम् ॥ दिन्नादीनां प्रातिहार्य - लक्ष्मीमाप्तस्य पश्यताम् ॥१४६॥ एकोत्तरपञ्चशती- मितानां षष्ठकारिणाम् ॥ उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः ॥ १४७॥ ( युग्मम् ) तावतामेव कोडिन प्रमुखाणां तु तत्क्षणम् ॥ सर्वज्ञं पश्यतां जज्ञे, पञ्चमज्ञानसंगमः ॥ १४८ ॥ अथ प्रदक्षिणीचक्रे तैर्वृतो गणभृज्जिनम् ॥ ग्रहव्रजैः परिवृतः, सुमेरुमिव चन्द्रमाः ॥ १४९ ॥ तांश्चैवमब्रवीद्वीक्ष्य, व्रजतो जिनपर्षदि ॥ भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम् ॥ १५० ॥ जिनान्माऽऽशातयेत्युक्त-स्ततो
UTR-2
अध्य. १०
॥८२॥