SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अध्य. १० उत्तराध्ययनसूत्रम् ॥८१॥ स महामुनिः ॥ त्रयस्त्रिंशत्सागरायुः, सर्वार्थे त्रिदशोऽभवत् ॥ ११८ ॥ ततश्च्युत्वा विदेहेषु, प्राप्य नृत्वं स सेत्स्यति ॥ स्वयंवरा | भवेत्सिद्धिः, प्राणिनां हि सधर्मणाम् ॥ ११९ ॥ तस्मात्कृशत्वपीनत्वे, नो हेतू पुण्यपापयोः। कारणे तु तयोः श्रीद ! ध्याने एव शुभाशुभे ॥ १२० ॥ कृशोपि पश्य दुर्ध्याना-त्कण्डरीको ययावधः ॥ पुष्टोपि पुण्डरीकस्तु शुभध्यानात्सुरोऽभवत् ॥ १२१ ॥ अहो ! स्वामी ममाकूत-मज्ञासीदिति विस्मितः ॥ धनदो जातसंवेग-स्तं नत्वा ह्याश्रयं ययौ ॥ १२२ ॥ श्रीदसामानिको वन-स्वामीजीवस्तदा मुदा ॥ सम्यक्त्वं प्राप तं चान्ये, भाषन्ते जृम्भकामरम् ॥१२३।। स च पञ्चशतीमानं तदध्ययनमग्रहीत् ॥ नत्वा च गणिनं पुण्या-शयः स्वाश्रयमाश्रयत् ॥१२४॥ प्रभाते च गणी नत्वा, जिनेन्द्रानुत्तरन् गिरेः ॥ प्रोचे तैस्तापसैस्त्वं नो, गुरुः शिष्याश्च ते वयम् ॥१२५॥ गौतमः स्माह युष्माक-मस्माकं च गुरूँजिनः ॥ ते प्रोचुः किमु युष्माक-मप्यन्यो विद्यते गुरु : ? ॥१२६॥ गणी जगाद सर्वज्ञः, सुरासुरनमस्कृतः ॥ जितरागो जयति मे, गुरुर्वीरो जगद्गुरुः ॥१२७॥ तदाकर्ण्य प्रमुदिता-स्ते सर्वे तापसोत्तमाः ॥ देवार्पितयतिवेषाः, प्राव्रजन् गौतमान्तिके ॥१२८॥ तैश्च सार्धं चलन् भिक्षा-काले जातेऽथ तान् गणी ॥ किं भोजनं युष्मदर्थ-मानयामीति पृष्टवान्? ॥१२९॥ प्राज्यैः पुण्यैर्गुरुरसौ, प्राप्तो वाञ्छितदायकः ॥ तदद्य हृद्यैरशन-स्तर्पयामः क्षुधानलम् ! ॥१३०॥ इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः ॥ परमात्मन् ! भवतु नः, परमान्नेन पारणम् ॥ १३१॥ ततो गतो गणी पार्श्व-ग्रामे केनापि भक्तितः॥ खण्डाज्यपायसैः प्राज्यैः, प्रासुकैः प्रत्यलम्भ्यत ॥१३२॥ पतद्ग्रहस्तदापूर्ण-स्तत्पाणौ दिद्युते तदा ॥ पूर्णेन्दुरिव तद्वका -लीला शिक्षितुमागतः! ॥ १३३॥ अथायान्तं करस्थैक-पात्रं तं प्रेक्ष्य साधवः ॥ इति ते चिन्तयन्नूनं, पश्चादेष्यति UTR-2 ॥८१॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy