SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् 11 192 11 प्रणम्य च ॥ निशम्य देशनां सम्यक्, श्राद्धधर्ममुपाददे ॥ ६५ ॥ कण्डरीकोऽपि तान्नत्वा, श्रुत्वा धर्ममदोऽवदत् ॥ आदास्येऽहं भवोद्विग्नः, प्रव्रज्यां युष्मदन्तिके ॥ ६६ ॥ तद्यावद्भूपमापृच्छ्या - गच्छाम्यहमिह प्रभो ! ॥ तावत्पूज्यैरिह स्थेयं कुर्वाणैर्मय्यनुग्रहम् ॥ ६७ ॥ प्रतिबन्धं मा कृथास्त्व- मित्युक्तो गुरुभिस्ततः ॥ कण्डरीको द्रुतं गत्वा पुर्यामित्यग्रजं जगौ ॥ ६८ ॥ मया गुरोर्जिनवचो, लब्धमब्धेस्विामृतम् ॥ आरोग्यमिव वैराग्यं तत्प्रभावान्ममाभवत् ॥ ६९ ॥ तद्युष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे ॥ नृजन्म हारयेत्को हि प्रमादेन रत्नवत् ? ॥ ७० ॥ पुण्डरीकोऽब्रवीन्मा स्मा- धुनाकार्षीव्रतग्रहम् । राज्यं ददामि ते भुंक्ष्व, भोगान् गृह्णाम्यहं व्रतम् ॥ ७१ ॥ कण्डरीकोऽभ्यधाद्भोगै, राज्येन च कृतं मम ॥ व्रतमेव हि मेऽभीष्टं, बुभुक्षोरिव भोजनम् ॥ ७२ ॥ पुण्डरीकोऽवदद्वत्स!, साधुधर्मोऽतिदुष्करः 11 त्याज्यानि व्रतिनां पाप-स्थानान्यष्टादश ध्रुवम् ॥ ७३ ॥ ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् ॥ मनो निधेयं सन्तोषे, विधेयं च गुरोर्वचः ॥ ७४ ॥ बाहुभ्यां वार्द्धितरण-मिव तदुष्करं व्रतम् ॥ त्वञ्चातिसुकुमारोऽसि, शीतोष्णादिव्यथासहः ॥ ७५ ॥ दीक्षादानं ततो वत्स! साम्प्रतं साम्प्रतं न ते ॥ भुक्तभोगो व्रताभोग मङ्गीकुर्या यथासुखम् ॥ ७६ ॥ कण्डरीकोऽलपत् क्लिब - नराणां दुष्करं व्रतम् ॥ परलोकार्थिनां धीर - पुंसां तन्नैव दुष्करम् ॥ ७७ ॥ तन्मे दत्त व्रतानुज्ञां द्रुतमित्यनुजो वदन् ॥ भूभुजा व्रतमादातुं, कथमप्यन्वमन्यत ॥ ७८ ॥ कण्डरीकस्ततः प्राज्यै-रुत्सवैर्व्रतमाददे ॥ अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ७९ ॥ अथान्यदा तस्य तना- वन्तप्रान्ताशनादिभिः ॥ दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ॥ ८० ॥ अनाचारैर्यश इवा-मयैः पीडामयैश्च तैः ॥ तत्तनुस्तनुतां भेजे, वैवर्ण्य चाह्नि चन्द्रवत् ॥ ८१ ॥ पुनरप्यन्यदा तत्र, कण्डरीकेण संयुताः ॥ त एवाब्दसहस्रेण, स्थविरा समवासरन् ॥ ८२ ॥ तान्निशम्यागतो भूपो, नत्वा शुश्राव देशनाम् ॥ कण्डरीकं नमन् भूरि रोगं तद्वपुरैक्षत ॥ ८३ ॥ राजाथ स्थविरानूचे, UTR-2 अध्य. १० ॥७८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy