SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ अध्य. ९ उत्तराध्ययनसूत्रम् ॥७२॥ | च्छत् पुनर्नृपः ॥ १८३ ॥ उवाच सचिवो वाचं, स्वामिन्नस्य महातरोः ॥ जगृहे मञ्जरी पूर्व-मेका युष्माभिरुत्तमा ॥ १८४ ॥ इत्यमुं सैनिकाः सर्वे, पत्रपुष्पफलादिकम् ।। गृहीत्वा चक्रुरश्रीकं, धनिनं तस्करा इव ॥ १८५ ॥ तदाकर्ण्य नृपो दध्यौ, चञ्चलत्वमहो! श्रियाम् ॥ यत्तादृशोप्यसौ चूतः, क्षणानिःश्रीकतां ययौ! ॥ १८६ ॥ यदेव तुष्टिकृत्पूर्वं, स्यात्तदेव क्षणान्तरे ॥ जायतेऽनीदृशं | वान्ति-समये भोजनं यथा ॥ १८७ ॥ यथा हि बुद्बुदाटोपः, सन्ध्यारागश्च न स्थिरः ॥ सम्पदोपि तथा सर्वा, न स्थिरा इति | निश्चितम् ॥ १८८ ॥ यस्तु मोहेन जानाति, बालिशः सम्पदं स्थिराम् ॥ शाश्वती मन्यते मन्दः स हि सौदामिनीमपि ॥ १८९ ॥ ततो दुष्कर्मतामिस्र-तमिस्राकल्पयानया ॥आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ॥ १९० ॥ एवं विमृश्यादृतसाधुधर्मः, प्रत्ये - कबुद्धश्चतुरश्चतुर्थः ।। गान्धारराड् नग्गतिनामधेयः , पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ॥ १९१ ।। इति नग्गतिनृपकथा ॥ ४ ॥ ततश्चराज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यादृतव्रताः ॥ क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा ययुः ॥ १ ॥ तत्र चाभूच्चतुर्दार-मेकं यक्षनिकेतनम् ॥ तस्मिंश्च व्यन्तरो मूर्ति-स्थित: पूर्वामुखोभवत् ॥२॥ करकण्डुमुनिस्तत्र, पूर्वद्वारा प्रविष्टवान् ॥ अपाचीसम्मुखद्वारा, द्विमुखश्च महामुनिः ॥ ३ ॥ पराङ्मुखः कथं साधो-स्तिष्ठामिति विचिन्तयन् ॥ तदापरं व्यधाद्यक्षो, दक्षिणाभिमुखं मुखम् ॥ ४॥ नमिस्तु पश्चिमद्वारा, प्राविशद्यक्षमन्दिरे ॥ ततोपि वदनं प्राग्व-तृतीयमकरोत्सुरः ॥ ५ ॥ नग्गतिस्त्वविशत्तत्रो-त्तरद्वारा गुणोत्तरः ॥ यक्षश्चक्रे ततोप्यास्यं, ततश्चाभूच्चतुर्मुखः ॥६॥ करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदाप्यभूत् ।। ततः स कण्डुयनकं, लात्वाऽकण्डुयत श्रुतिम् ॥ ७ ॥ तेन सङ्गोप्यमानं च, तद्वीक्ष्य द्विमुखोब्रवीत् ॥ त्यक्तं राज्यादि चेत्सर्वं, तदादः सञ्चिनोषि किम् ? ॥ ८ ॥ तेनेत्युक्तोपि नो किञ्चित्, करकण्डुर्यदावदत् ॥ तदा द्विमुखराजर्षि, नमिसाधुरदोऽभ्यधात् ॥९॥ त्यक्तराज्यादिकार्योपि, निर्ग्रन्थोपि UTR-2 ॥७२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy