________________
अध्य..९
उत्तराध्ययनसूत्रम् ॥६९ ॥
गवेषयन् ॥ योद्धमाह्वास्त कनक-तेजास्तं खेचरं क्रुधा ॥ १२९ ॥ विद्याबलोजितौ युद्धं, कुर्वन्तौ तुल्यविक्रमौ ॥ तावन्योन्यप्रहारेण, सद्योभूतां यमातिथी ॥१३०॥स्वं तद्विनाशकीनाशं, निन्दन्ती वीक्ष्य तौ मृतौ ॥ चिरं रुरोद कनक - माला भ्रातृशुचाकुला ॥१३१ ॥ तदा चात्रागतो वान-मन्तराख्यः सुरोत्तमः ॥ वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ॥ १३२ ॥ सुतामन्वेषयंस्ताव-दृढशक्तिरिहाययौ ॥ ततः कनकमालां द्राक्, शबरूपां सुरोकरोत् ॥ १३३ ॥ अथ तान् पतितान् पृथ्व्यां, स्वपुत्रीपुत्रवासवान् ॥ विप| न्नान् वीक्ष्य संविग्नो, दृढशक्तिरचिन्तयत् ॥ १३४ ॥ वासवेन सुतो नूनं, जने तेन च वासवः ॥ सुता तु वासवेनैव, मार्यमाणेन मारिता
॥ १३५ ॥ तत्संसारेत्र दुःखाढ्ये, कृती को नाम रज्यते ?॥ ध्यात्वेति प्राव्रजद्विद्या-धरराजस्तदैव सः ॥ १३५ ॥ मायां हृत्वा ततो देवः, समं कनकमालया ॥ ननाम श्रमणं सोऽपि, किमेतदिति पृष्टवान् ? ॥१३७ ॥अथोक्ते भ्रातृपञ्चत्वो-दन्ते कनकमालया । मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः? ॥१३८ ॥ सुरोथाचीकथन्माया, मयासौ तव दर्शिता ! ॥ मुनिः स्माह कुतो हेतो -या मे दर्शिता त्वया ? ॥ १३९ ॥ देवोवादीत्तत्र हेतुं, दृढशक्तिमुने ! शृणु ॥ क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ॥ १४० ॥ स च चित्रकृतः पुत्री, नाम्ना कनकमञ्जरीम् ।। उपयेमेन्यदा सा च, परमश्राविकाभवत् ॥ १४१ ॥ तया पञ्चनमस्कारा-दिना निमितो मृतः ॥ तत्पिता चित्रकृद्वान-मन्तराख्यः सुरोभवत् ॥ १४२ ॥ सोहमत्राधुनायातो-ऽपश्यं शोकाकुलामिमाम् ॥ उत्पन्नभूरिप्रेमा चो -पयोगमवधेरदाम् ॥१४३ ॥ असौ मे प्राग्भवसुते-त्यज्ञासिषमहं ततः । त्वाञ्च तत्क्षणमायान्तं, निरीक्ष्यैवमचिन्तयम् ॥ १४४ ॥ पित्रा सहासौ गन्त्रीति, भावि मे विरहोऽनया ॥ध्यात्वेत्यदर्शयमिमां, मायया ते शबोपमाम् ।। १४५ ॥ त्वां च प्रव्रजितं प्रेक्ष्य, माया द्राक् संहृता मया ॥ तन्मे दुश्चेष्टितमिदं, सोढव्यं सुमुने! त्वया ॥ १४६ ॥ धर्महेतुतया मे त्व-मुपकर्तासि तत्कुतः ? ॥ इत्थमात्थेति
UTR-2
॥६९॥