________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥६५॥
ददौ च तस्यै प्रासाद, दासाद्यं च परिच्छदम् ॥ ५८ ॥ तस्य राज्ञोऽभवन् राज्यो, बहुलास्तासु चान्वहम् ॥ भूपतेर्वाससौधेऽगा-देकैका | स्वस्ववारके ॥ ५९ ॥ तस्मिन्दिने तु भूपेना-दिष्टा कनकमंजरी ॥ ययौ दास्या समं राज्ञो, गेहं भूषणभूषिता ॥६० ॥ तत्रागमय
माना सा, नृपं तस्थौ तु विष्टरे ॥ राज्यागते च विनय-मभ्युत्थानादिकं व्यधात् ॥६१ ॥ भूपेऽथ सुप्ते शय्याया-मेवं मदनिका| भिधा ॥ पूर्वसङ्केतिता दासी, जगौ कनकमंजरीम् ॥ ६२ ॥ स्वामिनि ! त्वं कथां ब्रूहि, काञ्चित्कौतुककारिणीम् ॥ सा प्रोचे राज्ञि निद्राणे, कथयिष्यामि तामहम् ।। ६३ ॥ तच्छ्रुत्वा भूधवो दध्या-वस्याश्चातुर्यपेशले ॥ वचने श्रूयमाणे हि, शर्करा कर्करायते ॥६४॥ ततोऽनया वक्ष्यमाण - माख्यानमहमप्यहो! ॥ शृणोमीति नृपो ध्यायन्, सुष्वापालीकनिद्रया ॥ ६५ ॥ अथोचे मदना देवि ! सुप्तो राट् कथ्यतां कथा ॥ साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ॥६६॥ श्रीवसन्तपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् ॥ अचीकरदेवकुल- मेकमेककरोच्छ्रयम् ॥ ६७ ।। तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त सः ॥ तदाकर्ण्य जगौ जात-कौतुका मदनेति ताम् ।।६८॥ | एकहस्ते सुरगृहे, चतुर्हस्त: सुरः कथम्? ॥ मातीति संशयं छिन्धि, स हि खाट्कुरुते हृदि ॥ ६९ ॥ देवी स्माहाधुनायाति, निद्रा मे | तत्परेद्यवि ॥ इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ॥ ७० ॥ एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् ॥ अथो यथो| चितस्थाने-ऽस्वपीत्कनकमंजरी ॥७१ ॥ भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ? ॥ तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि
॥ ७२ ॥ यद्वा वक्ष्यत्यसौ जाल्म-मस्मिन् प्रश्ने कृते हि माम् ॥ अर्थोदिता च वार्ता स्या - द्वल्लभातोपि वल्लभा ।। ७३ ॥ श्वस्तनेपि | दिने दास्ये, तदस्या एव वारकम् ॥ यथार्धकथिता वार्ता, श्रूयते स्वयमेव सा ।।७४ ॥ध्यात्वेत्यदान्नृपस्तस्यै, द्वितीयेप्यनि वारकम् ॥ तथैव राज्ञि सुप्ते ता-मदो मदनिकाऽवदत्! ॥७५॥ ताम?क्तां कथां ब्रूहि, तयेत्युक्ते च साऽब्रवीत् ॥ देवश्चतुर्भुजः सोऽभू-न तु
UTR-2
॥६५॥