________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥६४॥
भवेत् ॥ इति तत्र जवेनाश्वान्, वाहयन्ति न धीधनाः ॥ ४० ॥ निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् ॥ खट्वायामादिमः पादः, कथ्यते बालिशाग्रणी:! ॥ ४१ ॥ द्वितीयस्तु महीपालो-विज्ञातपरवेदनः ॥ शिल्पिनां वेश्मतुल्यांशै- योऽदाच्चित्रयितुं सभाम् ॥ ४२ ॥ सन्ति चित्रकृतोऽनेके- ऽन्येषु सर्वेषु वेश्मसु ॥ मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्च विद्यते ॥ ४३ ॥ तस्याप्यन्यैः सह समं, भूपो भागं प्रकल्पयन् ॥ द्वितीयः प्रोच्यते मूढ- स्तृतीयस्तु पिता मम ! ॥ ४४ ॥ स हि पूर्वाजितं सर्वं, बुभुजे चित्रयन् सभाम् ॥ विनार्जनां भुज्यमानं, वित्तं हि स्यात्कियच्चिरम्? ॥ ४५ ॥ अथ यत्किञ्चिदादाया- गतायां मयि भोजनम् । स याति देहचिन्तायै, न तु पूर्वं करोति ताम् ॥ ४६ ॥ ततश्च शीतलीभूतं, तद्भोज्यं विरसं भवेत् ।। सदन्नेपि हि शीते स्या-द्वैरस्यं किं पुनः परे ? ॥ ४७ ॥ तादृशं च विधायान्नं, भुञ्जानो मत्पिताऽनिशम् ॥ तृतीयः प्रोच्यते जाल्म-श्चतुर्थस्तु भवान्मतः! ॥ ४८ ॥ आगमो हि कदाप्यत्र, न सम्भवति केकिनाम् ॥ तत्स्यात्कौतस्कुतः पात-स्तत्पिच्छस्येह कुट्टिमे? ॥ ४९ ॥ अथात्रापि तदानीतं, स्यात्केनापीति चेत्तदा ॥ तस्य प्राग् निर्णयः कार्य-स्तोमस्फुरणादिना ॥५०॥तं विना तु क्षिपन् पाणि-मस्मिंस्त्वं मूढ एव हि ! ॥ ततोवादीनृपः सत्य-महं पादस्तुरीयकः ॥५१॥दध्यौ च भूपतिरहो !, अस्या वचनचातुरी ।। अहो बुद्धिरहोरूप- महो लावण्यमद्भुतम् ॥५२॥ पाणौकृत्य तदेनां | स्वं, करोमि सफलं जनुः ॥ ध्यायन्निति निजं धाम, ययौ नृपतिरुत्सुकः ॥ ५३ ॥ तातं प्रभोज्य तस्याञ्च, गतायां स्वगृहे नृपः ।। प्रैषिच्चित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ॥५४॥ तेनार्थितः पार्थिवार्थं, कनी कनकमञ्जरीम् ।।चित्राङ्गदोऽवदद्युक्त-मदः किन्त्वस्मि निर्धनः ॥ ५५ ॥ तद्विवाहोत्सवं राज्ञः, पूजाञ्च विदधे कथम् ? ॥ दुःस्थानां युदरापूर्ति-रपि कृच्छ्रेण जायते ! ॥ ५६ ॥ सचिवेनाथ तद्वाक्ये, राज्ञः प्रोक्ते नृपोपि हि॥धनधान्यहिरण्याद्यै-स्तस्य गेहमपूरयत् ॥५७॥शुभे चाह्नि महीशस्ता-मुपयेमे महामहैः ॥
UTR-2
॥६४॥