________________
उत्तराध्य
अध्य. ९
यनसूत्रम्
॥६१॥
लकिरीटीति सूत्रार्थः ॥६० ॥शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष व्यधादुत नेत्याह-- मूलम्--नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिओ ॥६१ ॥ ___ व्याख्या-- नमिर्नमयति स्वतत्त्वभावनया प्रखं करोत्यात्मानं स्वं नतूत्सेकं नयति । उक्तञ्च--"संतगुणकित्तणेणवि पुरिसा लज्जंति जे महासत्ता ॥ इअरा पुण अलिअपसंसणेवि हिअए न मायंति ॥१॥" किम्भूतो नमिः ? साक्षात्प्रत्यक्षीभूय शक्रेण चोदितः प्रेरितः त्यक्त्वा गेहं 'वइदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विच्युतोऽभूदिति भाव इति सूत्रार्थः ॥६१ ॥ अथामुष्य मुनिमुख्यस्य दृष्टान्तेनोपदेशमाह
मूलम्--एवं करिंति संबुद्धा, पंडिआ पविअक्खणा।
विणिअटुंति भोगेसु, जहा से नमी रायरिसित्ति बेमि ॥६२ ॥ व्याख्या-- एवमिति यथामुना नमिनाम्ना मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीदृशाः? संबुद्धा अवगततत्त्वाः, पण्डिता निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयात्क्रियाम्प्रति प्रवीणाः, तादृशाश्च सन्तो विनिवर्तन्ते उपरमन्ते 'भोगेसुत्ति' भोगेभ्यो यथा | स नमी राजर्षिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥६२॥इति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेषं प्रस्तूयते, तच्चेदं
अथ नग्गतिसंज्ञस्य, सम्बुद्धस्याम्रपादपात् ।। तुर्यप्रत्येकबुद्धस्य, कथां वक्ष्यामि तद्यथा ॥१॥ अत्रैव भरतक्षेत्रे, देशे गान्धारसंज्ञके ॥ श्रीपाण्डुवर्धनपुरे, राजा सिंहस्थोऽभवत् ॥ २ ॥ अन्यदा तस्य भूभर्तु-विश्वावुत्तरापथात् ॥ उपायने समायातौ, शक्र
UTR-2
॥६१॥