________________
अध्य. ९
उत्तराध्ययनसूत्रम् ॥५३॥
| कृत्येत्यर्थः, ततो गच्छ क्षत्रिय! । अनेन च यः समर्थो राजा सोऽनमन्नृपान् नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति सूत्रार्थः ।। ३२॥ मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३ ॥ मूलम्-- जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणिज्ज अप्पाणं, एस से परमो जओ। ॥ ३४ ॥
व्याख्या--यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि संग्रामे दुर्जये जयेदभिभवेत् , स चेदेकं जयेदात्मानमना| चारप्रवृत्तमिति गम्यते । एषोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जय| त्वमुक्तम् ॥ ३४ ॥ ततश्च -
मूलम्-- अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ । अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥ ३५ ॥ | व्याख्या-- 'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यस्व, किं? न किञ्चिदित्यर्थः, ते तव युद्धेन बाह्यत इति | बाह्यपार्थिवानाश्रित्य, एवञ्च 'अप्याणमेवत्ति' आत्मानं 'जइत्तत्ति ' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्राप्नोति
॥३५॥ कथमात्मन्येव जिते सुखावाप्तिरित्याह-- मूलम्-पंचिंदिआणि कोहं, माणं मायं तहेव लोभं च । दुज्जयं चेव अप्पाणं, सव्वमप्पे जिए जिअं ॥३६॥
व्याख्या--पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च 'दुज्जयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते, | चः समुच्चये, एवः पूतौं, अतति गच्छति अनेकान्यध्यवसायान्तराणीति आत्मा मनः, नपुंसकनिर्देशस्तु सर्वत्र सूत्रत्वात्, सर्वमेतदि
UTR-2
॥५३॥