SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥४४॥ सर्वोत्कृष्टे धर्मे चारित्रधर्मे, पुत्रं स्थापयित्वा राज्ये अभिनिष्क्रामति प्रव्रज्यामादत्ते नमिनामा राजेति सूत्रार्थः ॥२॥ किं | कृत्वाभिनिष्क्रामतीत्याह - * मूलम्-सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुजित्तु नमी राया, बुद्धो भोगे परिच्चयइ ॥३॥ व्याख्या-स पूर्वोक्तो देवलोकसदृशान्, इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मञ्चा: क्रोशन्तीत्यादौ मञ्चशब्देन मञ्चस्थपुरुषवत् । ततो देवलोकस्थभोगतुल्यान् 'अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान् भोगान् मनोज्ञशब्दादीन् भुक्त्वानुभूय नमी राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरणशीलविनेयानुग्रहार्थमिति सूत्रार्थः ॥३॥ किञ्च ___ मूलम्- मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सव्वं । चिच्चा अभिनिक्खंतो, एगंतमहिट्रिओ भयवं ॥४॥ व्याख्या-मिथिलां मिथिलाभिधां नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्त्तते या सा तथा तां, बलं हस्त्यादिचतुरङ्ग, अवरोधश्चान्तःपुरं, परिजनं परिवारं, सर्वं निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु "एकोऽहं नास्ति मे कश्चि-नाहमन्यस्य कस्यचित् ॥ न तं पश्यामि यस्याहं, नासौ दृश्योऽस्ति यो मम ॥१॥" इति भावनया एक एवाहमित्यन्तो निश्चय एकांतस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः ॥ ४ ॥ तदा च यदभूत्तदाह - मूलम् - कोलाहलगब्भूअं, आसी मिहिलाइ पव्वयंतंमि । UTR-2 ॥४४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy