SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥४२॥ निजं जन्म, कृतार्थं भ्रातृसङ्गमात् ॥२१३॥ तञ्च क्रमागते राज्ये, न्यस्य चन्द्रयशा नृपः ॥ परिव्रज्यामुरीकृत्य, विजहार वसुन्धराम् ॥२१४॥ पाकशासनवच्चण्ड-शासनोऽथ नमिर्नृपः॥ न्यायाम्बुजारुणो राज्य- द्वयमन्वशिषच्चिरम् ॥ २१५॥ ___ अथान्यदा तस्य देहे, दाहोऽभूदतिदुःसहः ।। भूपो नाप रति क्वापि, व्याधिना तेन बाधितः ॥२१६॥ चिकित्सा विविधास्तस्य, व्याधेश्चक्रुश्चिकित्सकाः ॥ तास्तु तत्राभवन्मूढे, हितशिक्षा इवाफलाः ॥२१७॥ ततो वैद्यैः परित्यक्तो- ऽसाध्योऽयमितिवादिभिः ॥ स्वर्भानुरिव शीतांशु, स रोगोऽपीडयन्नृपम् ।।२१८॥ तदा च चन्दनरसै, राज्ञः किञ्चिदभूत्सुखम् ॥ इति तं सकला राज्यो, नित्यं स्वयमघर्षयन् ॥२१९॥ तद्वाहुकङ्कणगण-रणत्कारमहारवः ।। राज्ञो रोगातुरस्याभू-त्कर्णाघातकरो भृशम् ॥२२०॥ शोकार्तस्य मृदङ्गादि-नादवन्मम रोगिणः ॥ दुःखाकरोति शब्दोऽय-मिति राजा जगौ ततः ॥२२१॥ तच्चाकर्ण्य क्रमाद्राग्यो, राज्ञः सौख्यकृते स्वयम् ॥ एकैकमेकशेषाणि, कङ्कणान्युदतारयन् ।।२२२॥ एकैकं तत्तु कल्याण-हेतवे दधिरे करे ॥ तदा च नाभवत्कोला- हलश्चन्दनघर्षणे ॥ २२३॥ नृपोऽवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः ॥ तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ॥ २२४॥ मन्त्री प्रोचे प्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् ॥ परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ॥२२५॥ तदाकर्ण्य नृपो दध्यौ, शान्तमोहो महाशयः ॥ बहूनां सङ्गमे दोषः, स्यादेकस्य तु न कचित् ॥२२६॥ वलयानामपि मिथो, घर्षणं वसतामभूत् ॥ एकाकिनां तु तन्नैव, तेषां सम्प्रति जायते ॥२२७॥ सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे ॥ एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्जनात् ॥२२८॥ तच्चेच्छाम्येदयं दाह - स्तदाहं व्रतमाददे ॥ ध्यायन्निति प्रसुप्तो द्राग्, निद्रासुखमवाप सः ॥२२९॥ तस्यां कार्तिकराकायां, रात्रौ तस्य महीपतेः ॥ दाहः पाण्मासिकः सद्यो - ऽशाम्यत्पुण्यप्रभावतः ॥२३०॥ प्रभाते च तनुभूत-तन्द्रः स्वप्ने ददर्श ३ - घर्षणं भूयसामभूत् । इति ग.घ. पुस्तके ॥ UTR-2 ॥४२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy