SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥४१॥ पानीक-मकराकरकुम्भभूः ॥१९५॥ तञ्चायान्तं चरैत्विा , चन्द्रभूपोऽप्यभिव्रजन् ॥ विरुद्धविहगैज्ञानि-पुरुषैरिव वारितः ॥१९६॥ ततस्तं सचिवाः प्रोचुः, पुरं पिहितगोपुरम् ॥ कृत्वा तिष्ठ प्रभो ! पश्चा-त्करिष्यामो यथोचितम् ॥१९७॥ चन्द्रोऽपि तत्तथा चक्रे, | नमिश्चागत्य तत्पुरम् ॥ बलेनावेष्टयद्विष्वग्, भोगेनेव निधिं फणी ॥१९८॥ तच्च श्रुत्वा जनश्रुत्या, सुव्रतार्या व्यचिन्तयत् ॥ इमौ जनक्षयं कृत्वा मा स्म यातामधोगतिम् ॥१९९॥ तदेनौ बोधयामीति, ध्यात्वाऽऽपृच्छ्य महत्तराम् ॥ साध्वीभिः संयुता सागात्समीपे नमिभूभुजः ॥२००॥ तां प्रणम्यासनं दत्वा, नमिर्भुवि निविष्टवान् ॥ आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ॥२०१॥ राजन्नसारा राज्यश्री-भॊगाश्चायतिदारुणाः ॥ गतिः पापकृतां च स्या - नरके दुःखसङ्कुले ॥२०२॥ तद्विमुञ्चाहवं को हि, ज्येष्ठभ्रात्रा सहाहवः ? नमिः प्रोचे कथमयं, स्यान्मम ज्येष्ठसोदरः ? ॥२०३॥ ततः साध्वी जगौ तस्मै, स्ववृत्तान्तं यथास्थितम् ।। नमिस्तथाप्यहङ्कारा-नामुचद्विग्रहाग्रहम् ॥२०४॥ साथ मध्ये पुरं चन्द्र-यशः पार्श्वे ययौ द्रुतम् । सोऽपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ॥२०५॥ दत्वाथ विष्टरं तस्यै, क्षितिनाथे क्षितौ स्थिते ॥ तां शुद्धान्तजनोऽप्येत्या- नमबाष्पायितेक्षणः ॥२०६॥ अथ चन्द्रयशाः साध्वी-मित्यूचे गद्गदाक्षरम् ॥ अङ्गीकृतं त्वया मातः ! किमिदं दुर्धरं व्रतम् ? ॥२०७॥ साध्व्याथ स्वीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते ॥ सहोदरः स मे वास्ती-त्यपृच्छत्तां स पार्थिवः ॥२०८॥ आर्या जगाद येन त्वं, रोधितोऽसि स तेऽनुजः ॥ तदाकर्ण्य महानन्द-मविन्दत महीधवः ॥२०९॥ ययौ च सोदरं द्रष्ट-मुत्सुकः सोऽतिसत्वरम् ॥ स्नेहातिरेकपाथोद - शान्तदर्पदवानलः ॥२१०॥ तञ्चायान्तं निशम्यागा-नमिराजोऽपि संमुखः । भून्यस्तमस्तकः पादा-वग्रजस्य ननाम च ॥ २११॥ तञ्चानमन्तं चन्द्रोऽपि, दोर्ध्यामादाय सादरम् ॥ परिरेभे दृढं स्नेहा - देकीकुर्वन्निवात्मना ॥२१२॥ महोत्सवैर्महीयोभि-स्तञ्च प्रावीविशत्पुरे ॥ मन्यमानो UTR-2 ॥४१॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy