SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥४०॥ रपि विश्वमनोहरः ॥ १७७॥ यासां रूपं प्रेक्षमाणा, जितदेवाड़नागणम् ॥ मन्ये सर्वेऽपि गीर्वाणा, निर्निमेषदृशोऽभवन् ॥१७८॥ इक्ष्वाकुवंशजा राज-कन्याश्चातुर्यशालिनीः ॥ अष्टोत्तरसहस्रं ताः, क्षमापस्तेनोदवाहयत् ॥१७९॥ (युग्मम् ) मघवानिव देवीभिः, समं ताभिः समं सुखम् ॥ भुञ्जानो गमयामास, कालं कञ्चिनिमेषवत् ॥१८०॥ अन्यदा च नमि राज्ये, न्यस्य पद्मरथो नृपः ॥ वैराग्याव्रतमादाय, क्रमात्प्राप परम्पदम् ॥ १८१॥ ततो नमिनृपो राज्यं, न्यायेनापालयत्तथा ॥ अन्यायशब्दो व्यर्थोऽभू- द्वाच्याभावाद्यथा भुवि ॥१८२॥ __ इतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् ॥ तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ॥१८३॥ राज्ये न्यस्य ततश्चन्द्रयशसं सचिवादयः ॥द्वयोः सोदरयोहे, समं सञ्चस्करुस्तयोः ॥१८४॥ ततश्चन्द्रयशा भूपो, नीतिवल्लीपयोधरः ॥ पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ॥१८५॥ अन्यदा च नमे राज्ञो, राज्यसारः सितद्विपः ॥ उन्मूल्यालानमुन्मत्तो - ऽचलद्विन्ध्या-चलम्प्रति ॥१८६॥ सुदर्शनपुरोपान्ते, व्रजन्तं तञ्च दन्तिनम् ॥ अपश्यंश्चन्द्रयशसो, वाह्यालीस्थस्य सेवकाः ।। १८७ ॥ श्वेतद्विपोऽयं यातीति, ते नृपाय न्यवेदयन् । भूपोऽपि तं चिरात्खिन्नं, पुरे प्रावीविशन्निजे ॥१८८॥ तत्रस्थं कुञ्जरं तञ्च, ज्ञात्वा चरनरैर्नमिः ॥ तन्मार्गणाय तत्रैक, प्रेषीत्सन्देशहारकम् ॥१८९॥ सोऽपि गत्वावदच्चन्द्र-यशसं धृतसौष्ठवः ॥ वक्ति त्वां मन्मुखेनेति, राजन्नमिमही-पतिः ॥१९०॥ गृहीतोऽस्ति त्वया श्वेत-हस्ती यः स तु मामकः ॥ तदेनं प्रेषयेः सद्यो, नान्यदीयं हि सुस्थिरम् ॥१९॥ ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः ॥ मार्गितानि हि रत्नानि, दीयन्ते न हि केनचित् ॥१९२॥ भवन्ति न च कस्यापि, नाम्ना तान्यङ्कितानि भोः ! ग्राह्याणि किन्तु बलिभि - वीरभोग्या हि भूरियम् ॥१९३॥ तां चन्द्रयशसो वाचं, दूतो गत्वाऽवदन्नमेः ॥ कोपाटोपात्ततः सोऽपि, यात्रानकमवादयत् ॥१९४॥ प्रत्यवन्तीन् प्रतस्थे च, कलितः प्रबलैर्बलैः ॥ प्रत्यनीकनृ UTR-2 ॥४०॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy