________________
उत्तराध्य
यनसूत्रम् ॥ ३९ ॥
श्रितोऽपि यः ॥ १५९ ॥ सुरोऽथ मदनामूचे, किं कुर्वेऽहं तवेहितम् ॥ सावादीत्तत्त्वतोऽभीष्टं कर्तुं नो यूयमीश्वराः ॥ १६० ॥ यन्मे जन्मजरामृत्यु - रोगादिरहितं हितम् । मुक्तिसौख्यं प्रियं तच्च, स्वोद्यमेनैव सिध्यति ॥ १६९ ॥ तथापि मां सुरप्रष्ठ ! मिथिलायां नय द्रुतम् ॥ परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ॥ १६२॥ ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् ॥ जन्मदीक्षाकेवलानां स्थानं मल्लीनमीशयोः ॥ १६३॥ तत्र पूर्वं जिनान्नत्वा, जग्मतुर्मदनासुरौ ॥ साध्वीनां सन्निधौ ताश्च प्रणम्याग्रे न्यषीदताम् ॥१६४॥ ततः साध्व्योऽभ्यधुर्धर्मं, यल्लब्ध्वा मानुषं भवम् ॥ धर्माधर्मविपाकञ्च ज्ञात्वा धर्मो विधीयताम् ॥१६५॥ "विघटन्ते हि जीवानां, धनभूघनबन्धवः ॥ धर्मस्तु नो विघटते, कदापि श्रीजिनोदितः " ॥ १६६ ॥ इत्यादिदेशनाप्रान्ते मदनामवदत्सुरः ॥ एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ॥१६७॥ साब्रवीदथ मे प्रेम्णा, कृतं दुःखौघदायिना ॥ भवे हि भ्राम्यतां कस्को, नाभूद्बन्धुः पराऽथवा ॥ १६८ ॥ तद्ग्रहीष्याम्यहं दीक्षां त्वं तु स्वाभीष्टमाचर ॥ तयेत्युक्ते सुरो नत्वा, साध्वीस्ताञ्च ययौ दिवम् ॥ १६९ ॥ साध्वीनामन्तिके तासां, प्राव्राजीत्सापि शुद्धधीः ॥ सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च व्यधात्तपः ॥ १७० ॥
"
इतश्च तस्य बालस्य, प्रभावेणाखिला द्विषः ॥ नेमुः पद्मरथं देव-महिम्नेव द्रुमा जिनम् ॥ १७११ ॥ ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् ॥ कृत्वा महोत्सवं तुल्यं, महत्त्वस्योचितं श्रियाम् ॥ १७२ ॥ साधुधर्मः समितिभिरिव धात्रीभिरन्वहम् ॥ पञ्चभिः संरक्ष्यमाण:, क्रमाद्वृद्धिं बभार सः ॥१७३॥ किञ्चिद्वृद्धिं च सम्प्राप्तश्चटुलैश्चलनैश्चलन् । ब्रुवंश्च मन्मनालापैर्विश्वं विश्वममोदयत् ॥१७४॥ अष्टमे वत्सरे तं च, कलाग्रहणहेतवे ॥ निनायोपकलाचार्य, भूपो भूयोभिरुत्सवैः ॥ १७५ ॥ सोऽथ प्रज्ञासुराचार्य:, कलाचार्यान्तिके पठन् ॥ एकशो दर्शिता एव, जग्राह सकलाः कलाः ॥ १७६ ॥ क्रमांच्च यौवनं प्राप्तो, लावण्यजलवारिधिः ॥ अकाम्यत स देवीभि
UTR-2
अध्य. ९
॥३९॥