SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अध्य.९ यनसूत्रम् ॥३७॥ | कथय प्रभो ! ॥ तयेत्युक्तो मुनिः प्रोचे, शृणु भद्रे ! समाहिता ॥१२३॥ इहैव जम्बूद्वीपे प्राग् - विदेहावनिमण्डने ॥ विजये पुष्कला| वत्यां, पुरे श्रीमणितोरणे ॥१२४॥ जज्ञेऽमितयशाश्चक्री, तस्य पुष्पवती प्रिया ॥ तयोश्चास्तां सुतौ पुष्प-शिखरत्नशिखाभिधौ ॥१२५॥ | (युग्मम् ) राज्यं चतुरशीति स-त्पूर्वलक्षाः प्रपाल्य तौ ॥ प्राव्राजिष्टां भवोद्विग्नौ, चारणश्रमणान्तिके ॥१२६॥ चारित्रं पालयित्वा च, पूर्वलक्षाणि षोडश ॥ अभूतामच्युते कल्पे, शक्रसामानिको सुरौ ॥१२७॥ द्वाविंशति सागराणि, तत्र जीवितमुत्तमम् ॥ दिव्यैः सुखै नवनवै- रतिवाह्य च्युतौ च तौ ॥१२८॥ धातकीखण्डभरते, हरिषेणार्धचक्रिणः ॥ समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ॥१२९॥ a (युग्मम्) आद्यः सागरदेवाह्वो-ऽपरः सागरदत्तकः ॥ दृढसुव्रतसार्वान्ते, दान्तौ प्राव्रजतां च तौ ॥१३०॥ तृतीये चाह्नि सुध्यानौ, तडित्पातेन मारितौ ॥ जातौ शुक्रे सुरौ सप्त-दशसागरजीवितौ ॥१३१॥ द्वाविंशस्याहतो नेमे - ज्ञानोत्पत्तिमहोत्सवम् ॥ विधातुं तौ गतौ देवा-विति प्रभुमपृच्छताम् ॥ १३२ ॥ इतो भवाच्च्युतावावां, कुत्रोत्पत्स्यावहे प्रभो ! ॥ स्वाम्यूचेऽत्रैव भरते, मिथिलाख्यास्ति सत्पुरी ॥१३३॥ तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः ॥ भावी सुदर्शनपुरे, युगबाहोः परः पुनः ॥१३४॥ तत्त्वतस्तु युवां तत्र, पितापुत्रौ भविष्यथः ॥ इत्यर्हद्वाक्यमाकर्ण्य, तौ देवौ जग्मतुर्दिवम् ॥१३५॥ तयोश्चैक च्युतः पूर्वं, विदेहाभिधनीवृति । मिथिलायां महापुर्यां जयसेनस्य भूपतेः ॥१३६॥ महिष्या वनमालायाः, कुक्षौ समवतीर्णवान् ॥ क्रमाज्जातं च तं प्रोचे, नाम्ना पद्मरथं नृपः ॥१३७॥ (युग्मम्) यौवनस्थं च तं राजा, राज्ये न्यस्याददे व्रतम् ॥ ततः पद्मरथो राज्यं, शास्ति शस्तपराक्रमः ॥१३८॥ द्वितीयस्तु सुरश्च्युत्वा, भद्रे ! तव सुतोऽभवत् ॥ तञ्च रम्भागृहे मुक्त्वा , यावत्त्वं सरसीं गता ॥१३९।। तावत्तत्रागतः पद्म-रथोऽश्वापहतो भ्रमन् ॥ तं प्रेक्ष्य प्राग् भवप्रेम्णा, प्रमोदाद्वैतमासदत् ॥१४०॥ दुःस्थो निधिमिव स्नेहा-द्यावद्राजा तमाददे ॥ तावत्तत्सैन्यमप्यागा UTR-2 ॥३७॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy