SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ YE उत्तराध्य अध्य.९ यनसूत्रम् ॥३६॥ सत्यप्येवं मया शीलं, नैव त्याज्यं कथञ्चन ॥ पीडनव्यसनेऽपीक्षु - माधुर्यं किं विमुञ्चति ? ॥ १०५।। अयञ्च मदनोन्मादोन्मत्तो वेत्ति न किञ्चन ॥ तदुपायेन केनामुं, दुर्बोधं बोधयाम्यहम् ॥१०६॥ अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् ॥ स हि | प्रशस्यते प्राज्ञै-रशुभे समुपस्थिते ॥ १०७॥ ध्यात्वेति साभ्यधाद्दक्ष !, नीत्वा नन्दीश्वरेऽद्य माम् ॥ देवान् वन्दय तत्राहं, करिष्यामि तव प्रियम् ॥१०८॥ ततः स तां विमानस्थां, हृष्टो नन्दीश्वरेऽनयत् ॥ तत्र चार्हद्गृहाः सन्ति, द्वापञ्चाशदनश्वराः ॥१०९॥ दीर्धेषु योजनशतं, तदर्धं पृथुलेषु च ॥ चैत्येषु तेषु तुङ्गेषु, योजनानि द्विसप्ततिम् ॥११०॥ चतुर्विशं शतं सन्ति, प्रतिमाः शाश्वतार्हताम् ॥ सर्वरत्नमयाः पञ्च-धनुः शतसमुच्छ्याः ॥१११॥ (युग्मम् ) ततो विमानादुत्तीर्य, मदनाखेचरी मुदा ॥ पूजापूर्वमवन्देतां, ऋषभाद्यान् जिनोत्तमान् ॥ ११२॥ चतुर्ज्ञानधरं तं च, मणिचूडमहामुनिम् ॥ तावुभावपि वन्दित्वा, यथौचित्यं न्यषीदताम् ॥ ११३ ॥ ततो ज्ञानेन विज्ञाय, मदनाचरितं मुनिः ॥ धर्मं मणिप्रभायेति, समयाईमुपादिशत् ॥११४॥ ब्रह्मचर्यं परब्रह्म-निदानं सम्पदा पदम् ॥ पालनीयं यथाशक्ति, सर्वतो देशतोऽथवा ॥११५॥ सर्वस्त्रीणां परित्यागे, सर्वतो ब्रह्म कथ्यते ॥ परनारीनिषेधे तु, तदुक्तं देशतो जिनैः ॥११६॥ ततो यः सकला नारी -विहातुं न प्रभुर्भवेत् ॥ तेनापि पररामा तु, त्याज्या नरकदायिनी ॥११७॥ नरः परस्त्रियां रक्तः, क्षणिकं सुखमीक्षते ॥ न तु तत्सङ्गमोत्पन्न-मनन्तं दुःखमायतौ ॥११८॥ परस्त्रीसेवनात्सौख्य-मभिकांक्षति यो जडः ॥ विषवल्लीफलास्वादा-त्स हि वाञ्छति जीवितम् ! ॥११९॥ तत्कलङ्ककुलस्थानं, कीर्तिवल्लीकुठारिका ॥ हेया पराङ्गनाऽवश्यं, नर - काध्वप्रदीपिका ॥१२०॥ श्रुत्वेति खेचरो बुद्धः, क्षमयित्वा स तां जगौ ॥ अथ त्वमसि जामि, ब्रूहीष्टं किं करोमि ते ॥ १२१॥ सापि प्रीताब्रवीभ्रातः !, सर्वमिष्टं त्वया कृतम् ॥ इदं दर्शयता तीर्थं, वच्मि तत्किमतः परम् ॥१२२॥ अथ मे लघुपुत्रस्य, वृत्तान्तं UTR-2 ॥३६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy