SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ।। ३५ ।। स बालो मारयिष्यते ॥ आहारविरहाद्यद्वा स्वयमेव मरिष्यति ॥८८॥ तन्मे पुत्रप्रदानेन प्रसादं कुरु सुन्दर ! ॥ तमिहानय तत्राशु, नय मां वा नयाश्रय ! ॥ ८९ ॥ उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे ॥ तदा सदा दास इवा ऽऽदेशकारी भवामि ते ॥ ९० ॥ किञ्चात्र शैले गान्धार - देशे रत्नावहे पुरे ॥ श्रेणिद्वयप्रभुरभू - न्मणिचूडाभिधो नृपः ॥ ९१ ॥ तस्य पुत्राऽस्मि कमला-वतीकुक्षीसमुद्भवः ॥ नाम्ना मणिप्रभो भूरि महाविद्याबलान्वितः ॥९२॥ अन्यदा मत्पिता श्रेणि द्वयराज्यं प्रदाय मे ॥ चारणश्रमणोपान्ते विरक्तो व्रतमाददे ॥९३॥ क्रमाच्च विहरन्नत्रा - ऽऽगतः सोऽभूद्गतेऽहनि । चैत्यानि वन्दितुं नन्दीश्वरे चाद्य गतोऽधुना ॥ ९४ ॥ तच नन्तुं व्रजंस्तत्र, त्वां पतन्तीं विहायसः ॥ कल्पवल्लीमिवानन्द -दायिनीमहमाददे ॥ ९५ ॥ ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया ॥ मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ॥ ९६ ॥ अन्यच्च त्वत्सुतं वाहा पहृतो मिथिलापतिः ॥ निरपत्योऽग्रहीत्पद्म-रथराट् पर्यटन् वने ॥९७॥ क्षणान्मिलितसैन्यश्च गत्वा पुर्यां तमार्पयत् ॥ महिष्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ॥९८ ॥ प्रज्ञप्ती - विद्यया ह्येत न्मयोक्तं तच्च नान्यथा । तत्प्रसीद शुचं मुञ्च, सफलीकुरु यौवनम् ॥९९॥ मां विधायाधिपं सर्व खेचरीणां भवेश्वरी ॥ दृशा वाचा च मां रक्तं सम्भावय सुलोचने ! ॥१००॥ तदाकर्ण्य सती दध्यौ, विपाकः कर्मणामहो ! ॥ अन्यान्यव्यसनाऽङ्कुर - पूरधात्री भवामि यत् ! ॥ १०१ ॥ विहाय पुत्रसाम्राज्य - परिच्छदधनादिकम् ॥ यत्त्रातुं निरगां भङ्ग - स्तस्येहाप्युपतिष्ठते ! ॥ १०२ ॥ तत् प्राणिनामपुण्यानां गरीयानप्युपक्रमः ॥ दुःखायैव भवेत्किं वा, पौरुषं विमुखे विधौ ॥ १०३ ॥ यदुक्तं - "छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां । पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ॥ व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः । कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥ १०४ ॥ " UTR-2 अध्य. ९ ॥३५॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy