SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥३४॥ नैकश्वापदसङ्कुलाम् ॥ ६९॥ तत्र यान्ती च मध्याह्ने, प्रापदेकं महासरः ॥ मुखादि तत्र प्रक्षाल्य, प्राणवृत्तिं व्यधात्फलैः ॥ ७०॥ साकारानशनं कृत्वा, साथ मार्गश्रमाकुला ॥ तद्व्यपोहाय तत्रैवा- रण्ये रम्भागृहेऽस्वपीत् ।।७१॥ क्रमाच्च पद्मिनीनाथे, रागवत्यपरा|ङ्गते ॥ तद्दुःखादिव सङ्कोच - माश्रिते पद्मिनीकुले ॥७२॥ रविकण्ठीरवाभावा-निःशङ्कं भुवने वने ॥ विहरत्सु तमःपुञ्ज-कुञ्जरेषु निरन्तरम् ॥७३॥ उडुपूज्जृम्भमाणेषु, निशावल्लीसुमेष्विव ॥ निशावियुक्ते चक्राङ्ग-चक्रे क्रन्दति दारुणम् ॥ ७४॥ तमोभिव्याप्तिगहनी-भूते च गहनान्तरे ॥ रात्रिर्जातेत्यवहिता, सा बभूव महासती ॥ ७५॥ (चतुर्भिः कलापकम् ) तदा च व्याघ्रसिंहादि-गुञ्जि तैयूंकघूत्कृतैः ॥ घोणिघोणारवैाल-फूत्कृतैः फेरुफेत्कृतैः ॥ ७६ ॥ बिभ्यती सा नमस्कार - मन्त्रं सस्मार मानसे । स हि सर्वास्व - वस्थासु सहायो हेतुमन्तरा ॥७७॥ ( युग्मम् ) अर्धरात्रे च तत्कुक्षा-वुत्पेदे भूयसी व्यथा ॥ मार्गश्रमभयोद्भूत-गर्भसञ्चलनोद्भवा ॥ ७८॥ सुषुवे साथ कृच्छ्रेण, सुतं लक्षणलक्षितम् ॥ तत्स्पर्धयेव पूर्वापि, बालार्क सुषुवे तदा ॥७९॥ तयोरेव तदा जज्ञे, बालयो - रुपमा मिथः ॥ सच्चक्रानन्दिनोस्तेज-स्विनो: कोमलपादयोः ॥८०॥ कन्धरालम्बितयुग-बाहुनामाङ्कमुद्रिकम् ॥ तं बालं तत्र मुक्त्वाथ, रत्नकम्बलवेष्टितम् ॥ ८१॥ स्वं मनो रक्षकमिव, तत्समीपे विमुच्य सा ॥ ययौ सरसि वासांसि, क्षालयामास तत्र च ॥ ८२॥ (युग्मम् ) मज्जनाय प्रविष्टां च, तटाके तां जलद्विपः ॥ धावन् करेण जग्राह, बकोटः शफरीमिव ।। ८३ ॥ उच्चैरुल्लालयामास, तां स कन्दुकलीलया ॥ आयाति दुर्दशायां हि, स्वाजन्यादिव दुर्दशा ॥ ८४॥ पतन्तीमम्बरात्तां च , नेत्रकैरवकौमुदीम् ॥ विद्याधरोऽग्रहीनन्दी-श्वरद्वीपं व्रजन् युवा ॥४५॥ वैताढ्ये तेन नीता च, रुदती सा तमब्रवीत् ॥ गतरात्रौ महाभाग ! प्रसूतास्मि सुतं वने ॥८६॥ तं च रम्भागृहे मुक्त्वा स्नानार्थं सरसीं गता ॥ जलद्विपेनोत्क्षिप्ताहं, पतन्ती भवताऽऽददे ॥८७॥ तत् श्वापदेन केनापि, UTR-2 ॥३४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy