________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥३३॥
महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् ॥ शल्यवदुःखदानिन्द, दुराचारान् पुराकृतान् ॥५१॥ क्षमयस्वापराधञ्च, सर्वेषां प्राणिनां प्रभो ! ॥ तत्कृतानपराधांश्च, क्षमस्व त्वमपि स्वयम् ॥५२॥ नाशयेन्निजमेवार्थं, द्वेषस्तस्माद्विमुञ्च तम् ॥सुहृदो मम सर्वेऽपि, जीवा इति विभावय ॥५३॥ देवं सर्वज्ञमहन्तं गुरूंश्च गुणिनो मुनीन् ॥धर्म जिनप्रणीतं च, यावज्जीवमुरीकुरु॥५४॥जीवहिंसा- नृतस्तेयाब्रह्मचर्यपरिग्रहान् ॥ त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ॥ ५५ ॥ धनस्वजनमित्रादा-वभिष्वङ्गच मा कृथाः ॥ न हि प्राणभृतां तानि, भवेयुः शरणं भवे ॥५६॥ धर्मो धनं सुहृद्बन्धु-रिति चान्तर्विभावय ॥ दुःखहृत्सुखदाता च, यत्स एवात्र जन्मिनाम् ॥५७॥ इदानीं मुञ्च सावद्य-माहारञ्च चतुर्विधम् ॥ उच्छ्वासे चरमे देह-मपि व्युत्सृज धीर ! हे ॥५८॥ स्मृतेन येन पापोऽपि, जन्तुः स्यान्नियतं सुरः ॥ परमेष्ठिनमस्कार-मन्त्रं तं स्मर मानसे ॥५९॥ इत्यादि तद्वचः सर्वं, स्वमौलिरचिताञ्जलिः ॥ युगबाहुः प्रतिपेदे, विपेदे च क्षणान्तरे ॥ ६०॥ पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् ॥ अहो ! महीयान् महिमा, धर्मस्य धुमणेरपि ॥ ६१ ॥ ततः प्रववृते चन्द्र-यशा: क्रन्दितुमुन्मनाः ।। दध्यौ मदनरेखा तु, धीरधीरिति चेतसि ॥ ६२ ॥ धिग् धिग् लोभमिवानर्थ-मूलं रूपमिदं मम ॥ यद्वीक्ष्य क्षुब्धचित्तेन, राज्ञा भ्रातापि मारितः ॥ ६३ ॥ असारस्यास्य रूपस्य, हेतोः क्षणविनाशिनः ॥ धिक् कृतं तेन मूढेन, किमकार्यमिदं हहा! ॥ ६४ ॥ अथायं पापकृच्छीला-पायं कर्ता बलान्मम ॥ तदर्थमेवानर्थोऽय-मनेन विहि- | तोऽस्ति यत् ॥६५॥ सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः ॥ प्राणेषु सत्सु नो हर्तुं, शक्यन्ते किन्तु केनचित् ।। ६६ ॥ यतिष्ये परलोकार्थ, तद्गत्वा नीवृदन्तरे ॥ नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधी: ! ॥६७ ॥ ध्यात्वेति सा महासत्त्वा, निशीथे निर-| गात्ततः ॥ अलक्षिता चन्द्रयशो-मुख्यैः शोकांशुकावृतैः ॥ ६८ ॥ पूर्वामभिव्रजन्ती च, भूरि दुःखभरातुरा ॥ प्रातः प्रापाटवीमेकां,
UTR-2
॥३३॥