________________
उत्तराध्य
यनसूत्रम् ॥३५१ ॥
१५
१८
व्याख्या -- तथैव विजयो राजा, आनष्टा सामस्त्येनापगता अकीर्त्तिरश्लाघा यस्य सः आनष्टाकीर्त्तिः, प्राकृतत्वात्सिलोपः 'पव्वएत्ति' प्राव्राजीत्, राज्यं गुणैः समृद्धं संपन्नं गुणसमृद्धं प्राच्य 'तु 'शब्दस्यापिशब्दार्थस्य भिन्नक्रमस्येह योगाद्गुणसमृद्धमपि प्रहाय त्यक्त्वा महायशाः । इह च लघुवृत्तौ काशिराजो नंदनाहवः सप्तमबलदेवो विजयश्च द्वितीयबलदेव इति व्याख्यातमस्ति तत एतौ तावन्यौ वा यथागमं वाच्यौ, निर्णयाभावाच्चात्र नानयोः कथा लिखितेति ५० मूलम् -- तहेवुग्गं तवं किच्चा, अव्वक्खित्तेण चेअसा । महब्बलो रायरिसी, आदाय सिरसा सिरीं ॥५१॥
व्याख्या-- तथैव उग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गृहीत्वा शिरसेव शिरसा शिर: प्रदानेनेव जीवितनिरपेक्षमित्यर्थः, श्रियं भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तत्कथा त्वेवम्अत्रैव भरतक्षेत्रे, नगरे हस्तिनापुरे ॥ बलो नामाऽतुलबलो, वसुधाखण्डलोऽभवत् ॥१॥ दीप्रप्रभावती तस्य, जज्ञे राज्ञी प्रभावती ॥ अन्यदा तु सुखं सुप्ता, सिंहं स्वप्ने ददर्श सा ॥२॥ तया मुदितया पृष्टः, स्वप्नार्थमथ पार्थिवः ॥ प्रोचे भावी तव सुतो ऽस्मत्कुलाम्भोधिचन्द्रमाः ||३|| तन्निशम्य मुदं प्राप्ता दधौ गर्भं प्रभावती ॥ काले च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ॥४॥ प्राज्यं जन्मोत्सवं कृत्वा, शिशोस्तस्याभिधां व्यधात् ॥ महाबल इति क्ष्माप:, प्रमोदाद्वैतमाश्रितः ॥५॥ लाल्यमानोऽथ धात्रीभि-वर्द्धमानः क्रमेण सः ॥ कलाकलापमापन्नः पुण्यं तारुण्यमासदत् ॥६॥ अष्टौ राजाङ्गजाः श्रेष्ठा, दिशां श्रिय इवाऽऽहृताः ॥ एकेनाह्ना पितृभ्यां स पर्यणायि महामहैः ॥७॥
UTR-2
अष्टादशम ध्ययनम् ( १८ ) गा ५१
महाबलरा जर्षिकथा
१-७
॥३५१ ॥