________________
उत्तराध्ययनसूत्रम् ॥३५२॥
अष्टादशम
ध्ययनम् महाबलराजर्षिकथा
वधूवराणां तेषां च, यौतकं तद्ददौ नृपः ॥ वंश्यादासप्तमात्कामं, दातुं भोक्तुं च यद्भवेत् ॥८॥ ताभिः सद्गुणकान्ताभिः, कान्ताभिः सममष्टभिः ॥ कामभोगान्यथाकामं सोऽभुक्त सततं ततः ॥९॥ साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमलाहतः ॥ आचार्यों धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ॥१०॥ तं च श्रुत्वाऽऽगतं तुष्ट-मनाः श्रीमान्महाबलः ॥ | गत्वा प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ॥११॥ ततोऽवाप्तः स वैराग्यं, मन्दभाग्यैः सुदुर्लभम् ॥ श्रीधर्मघोषसूरीन्द्र, प्रणम्येति व्यजिज्ञपत् ॥१२॥ धर्मोऽसौ रोचते मां, जीवातुरिव रोगिणे ॥ तत्पृष्टवा पितरौ याव-दायामि व्रतहेतवे ॥१३॥ तावत्पूज्यैरिह स्थेयं, मयि बाले कृपालुभिः ॥ सूरिरूचे युक्तमेत-त्प्रतिबन्धं तु मा कृथाः! ॥१४॥ [ युग्मम् ] सोऽथ गत्वा गृहं नत्वा, पितरावित्यवोचत ॥ धर्मघोषगुरोधर्म, श्रुत्वाऽवापमहं मुदम् ॥१५॥ तत्पूज्यानुज्ञया, दीक्षा-मादित्सेऽहं तदन्तिके ॥ सम्प्राप्यापि प्रवहणं, मग्नस्तिष्ठति कोऽम्बुधौ? ॥१६॥ मूर्च्छिता न्यपतत्पृथ्व्यां, तच्च श्रुत्वा प्रभावती ॥ कथंचिल्लब्धसंज्ञा तु, रुदतीति जगाद तम् ॥१७॥ विश्लेषं नेश्महे सोढुं, पुत्र ! प्राणप्रियस्य ते ॥ तद्यावत्स्मो वयं ताव-त्तिष्ठ पश्चात्परिव्रजेः ॥१८॥ कुमारः स्माह संयोगाः, सर्वेऽमी स्वप्नसन्निभाः ॥ नृणामायुश्च वातास्त-कुशाग्रजलचञ्चलम् ! ॥१९॥ तन्न जानामि कः पूर्वं, पश्चाद्वा प्रेत्य यास्यति ॥ तदद्यैवानुजानीत, प्रव्रज्याग्रहणाय माम् ॥२०॥ देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः ॥ भुक्त्वा तदङ्ग ! सौख्यानि, गृह्णीया वार्द्धके व्रतम् ॥२१॥ कुमार: स्माह रोगाढ्ये- शुचिपूर्णे मलादिले ॥ कारागार इवाऽसारे,
UTR-2
॥३५२॥