SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३४२॥ अष्टादशमध्ययनम् (१८) उदायनरा जर्षिकथा १०९-१२२ वाक्यैः पैञ्जूषपीयूषै-जैन धर्ममुपादिशन् ॥१०९॥ प्रतिबुद्धस्ततो राजा, श्राद्धधर्ममुपाददे ॥ प्रगेऽब्दगजिवन्मोघो, नोपायः खलु नाकिनाम् ! ॥११०॥ प्रादुर्भूयाऽथ तं धर्मे, स्थिरीकृत्य स निर्जरः ॥ स्वर्जगाम ततो भूमा-नाऽऽस्थानस्थं समैक्षत ॥१११॥ एवं श्रावकतां प्राप्तः, स महीधवपुङ्गवः ॥ अर्चाभिर्विविधाभिस्ता-मामाच॑यदन्वहम् ॥११२॥ इतश्च व्रतमादित्सु-र्गान्धारः श्रावकः कृती ॥ अवन्दत मुदा सर्वाः, सार्वकल्याणकावनीः ॥११३॥ वैताढ्ये शाश्वतीरर्चाः, सोऽथ श्राद्धो विवन्दिषुः ॥ आरराधोपवासस्थः, सम्यक्शासनदेवताम् ॥११४॥ तुष्टा देवी ततस्तस्मै, तानि बिम्बान्यदर्शयत् ॥ ददौ च सकलाभीष्ट-विधायि गुटिकाशतम् ॥ ११५॥ ततो निवृत्तः स श्राद्धः, श्रुत्वा दत्तां सुधाभुजा ॥ तामचर्चा चान्दनीं नन्तु-मागाद्वीतभयं पुरम् ॥११६॥ तत्र तं श्रावकं जात-मान्द्यं दैवनियोगतः ॥ स्वतातमिव सद्भक्त्या, कुब्जा प्रतिचचार सा ॥११७॥ ततः क्रमाद्गतः स्वास्थ्य, स कृतज्ञशिरोमणिः ॥ तस्यै ता गुलिकाः सर्वा, दत्त्वा दीक्षामुपाददे ॥११८॥ भूयासमनया स्वर्ण-वर्णाऽहं सुन्दराकृतिः ॥ ध्यात्वेति गुलिकामेकां, भुजिष्या बुभुजेऽथ सा ॥११९॥ आयसीव कुशी सिद्ध-रसवेधेन सा दुतम् ॥ बभूव तत्प्रभावेण, चारुचामीकरच्छविः ॥१२०॥ सुवर्णगुलिकेत्याह्वां प्राप्ता सा व्यमृशत्ततः ॥ भोक्तारमन्तरा फैल्गु, रूपं मे वनपुष्पवत् ॥१२१॥ न चाहं कामये जातु, तातकल्पममुं नृपम् ॥ तत्प्रद्योतोऽस्तु मे भर्ता, नृपः स हि महर्द्धिकः ॥१२२॥ UTR-2 ॥३४२॥ १ कर्णामृतैः ।। २ जिनकल्याणकभूमीः ॥ ३ दासी ॥ ४ लोहमयी इव ॥ ५ निकृष्टं असारमित्यर्थः ।।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy