________________
उत्तराध्ययनसूत्रम् ॥३३५॥
अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा ११-२५
व्यन्तरो विद्यु-न्मालिनामा महर्द्धिकः ॥११॥ स च हासाप्रहासाभ्यां, स्वदेवीभ्यां युतोऽन्यदा ॥ व्रजन् शक्राज्ञया | नन्दी-श्वरे प्राच्योष्ट वर्त्मनि ॥१२॥ ततश्चिन्तातुरे तस्य, कान्ते ते इति दध्यतुः ॥ प्रलोभयामः स्त्रीलोलं, कञ्चिद्यो नौ पतिर्भवेत् ॥१३॥ इति ताभ्यां भ्रमन्तीभ्यां, चम्पायां स सुवर्णकृत् ॥ ददृशेऽधिगृहं ताभि-ललनाभिः समं ललन् ॥१४॥ ततो योग्योऽयमस्माकं, नूनमित्यवधार्य ते ॥ तस्यादर्शयतां दिव्यं, स्वरूपं विश्वकार्मणम् ॥१५॥ मोहितस्सोऽथ ते देव्यौ, के युवामिति पृष्टवान् ? ॥ सविलासं विलासिन्यौ, ततस्ते इत्यवोचताम् ॥१६॥ आवां हासाप्रहासाढे, देव्यौ विद्धि महर्द्धिके ॥ चेन्नौ वाञ्छसि तत्पञ्च-शैलाख्यं द्वीपमापतेः ॥१७॥ उक्त्वेति विद्युल्लेखाव-द्राक् तिरोहितयोस्तयोः ॥ दिशं तामेव स प्रेक्षा-मास शून्यमनाश्चिरम् ॥१८॥ दध्यौ च योषितामासां पञ्चशत्याऽपि किं मम ॥ विश्वं शून्यमिवाभाति, दृशाविव विना हि ते ! ॥१९॥ तद्रूपं वीक्ष्य रत्नाभ-मासु काचमणीष्विव ॥ को नाम रमते तस्मात्तदर्थं प्रयते द्रुतम् ॥२०॥ ध्यात्वेति गत्वा भूपाल-कुले दत्वा धनं घनम् ॥ डिण्डिमं वादयनुच्चैः, पुर्यामेवमघोषयत् ॥२१॥ कुमारनन्दिनं पञ्च-शैले नयति यो द्रुतम् ॥ तस्मै नाविकवर्याय, द्रव्यकोटि ददाति सः ॥२२॥ तत्प्रपद्य मुदा कोऽपि, जरी जीवितनि:स्पृहः ॥ विधाप्य पोतं पाथेय-पाथोमुख्यैरपूरयत् ॥२३॥ निजानामङ्गजानां च, वित्तकोटिं वितीर्य ताम् ॥ कुमारनन्दिना साक-मारोहद्वहनं स तत् ॥२४॥ दिनैः कियद्भिस्तस्मिंश्च, पोते दूरं गतेऽम्बुधौ ॥ पुरः पश्यसि कि किञ्चि-दित्यूचे नन्दिनं जरी ॥२५॥ श्यामं किमपि
UTR-2
॥३३५॥