SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३२९॥ अष्टादशम ध्ययनम् (१८) दशार्णभद्र चरित्रम् ४६-४९ मुग्धोऽप्यसौ तु धर्माय, क्लिश्यतेऽर्जयितुं धनम् ॥४६॥ तद्धार्मिकस्य पुंसोऽस्य, कुर्वे कां प्रत्युपक्रियाम् ॥ तस्येति ध्यायतः सैन्य-मागादश्वपदानुगम् ॥४७॥ ततो नृपः सहादाय, नरं तमुपकारिणम् ॥ ययौ निजं पुरं तं च, सच्चक्रे भोजनादिना ॥४८॥ तदा चायुक्तपुरुषै-रिति व्यज्ञपि भूपतिः ॥ पुरोद्यानेऽद्य समव-सृतोऽस्ति चरमो जिन: ॥४९॥ तत्कण्र्णामृतमाकयों-दञ्चद्रोमाञ्चकक्षुकः ॥ नृपोऽनमज्जिनं मौलि-स्पृष्टभूस्त्यक्तविष्टरः ॥५०॥ दत्वा दानं जीविकार्ह-मर्हदागमवादिनाम् ॥ भूभृन्मणी सहृदय-ग्रामणीरित्यचिन्तयत् ॥५१॥ तादृग्विवेकविकलोऽ- | प्यसौ वैदेशिको नरः ॥ पुपूजयिषति स्वीय-देवांश्चेत्सर्वसम्पदा ॥५२॥ तदा समग्रसामग्री-मतामस्मादृशां विशाम् ॥ विवेकिनां विशेषेण, कर्तुमर्हाऽर्हणाऽर्हतः ॥५३॥ ध्यात्वेत्यादिशदुर्वीशो, द्विपाद्यधिकृतान्कृती ॥ कार्या विशेषात्सामग्री, प्रातर्नन्तुं जगद्गुरुम् ॥५४॥ विभाते वन्दितुं सार्वं, सामन्तामात्यनागराः ॥ श्रेष्ठां कुर्वन्तु सामग्री-मिति चाघोषयत् पुरे ॥५५॥ तृणगोमयभस्मादि-सम्मार्जनपवित्रितम् ॥ संसिक्तं चन्दनाम्भोभिः, पुष्पप्रकरचित्रितम् ॥५६॥ हृद्यं वन्दनमालाभिः, सहोलाभिरिव श्रियाम् ॥ धृतानङ्कानेकचन्द्र-मिव कुम्भैश्च राजतैः ॥५७॥ उदिताब्दमिवाकाण्डे, धूपधूमैर्निरन्तरः ॥ धृतचक्रधनुर्लक्ष-मिव माणिक्यतोरणैः ॥५८॥ अभितः शोभितं श्रेयो-हेतुभिः केतुकोटिभिः ॥ विमानवद्राजमान-रञ्चितं चारुमञ्चकैः ॥५९॥ प्रारब्धस्वस्वकर्त्तव्यं, जल्लमल्लनटादिभिः ॥ स्वपुरं UTR-2 ॥३२९॥ १ अनङ्का अङ्करहिता: कलङ्करहिता इत्यर्थ : ।।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy