________________
उत्तराध्य
यनसूत्रम् ॥३२६ ॥ ३
१२
ललंघे न तु मर्यादां स गम्भीरोऽम्बुराशिवत् ॥४॥ [ इतश्च ] वराटविषये धान्य- पुरे धान्यभरैर्भृते ॥ महत्तरः श्रिया कोऽपि महत्तरसुतोऽभवत् ॥ ५ ॥ कान्ता तु तस्य कुलटा, गृहनाथे बहिर्गते ॥ सांन्यासिकेन केनाऽपि समं स्वच्छन्दमारमत् ॥६॥ पुरे तत्राऽन्यदाऽऽयातैः, प्रारब्धे नाटके नटैः ॥ रामावेषं दधद्रम्यं, ननर्त्तको नटो युवा ॥७॥ दम्भैकविज्ञा विज्ञाय, कथंचित्तं च पूरुषम् ॥ तत्रारज्यत साऽत्यंतं, धर्षिणी धर्मघर्षिणी ॥८॥ प्रतिबन्धो हि बंन्धक्या, वात्याया इव न क्वचित् ॥ यो युवा दृढदेहश्च तस्याः स्यात्स तु वल्लभः ॥ ९ ॥ ततः सा पुंश्चली छन्नं, नटपेटकनायकम् ॥ इत्युवाच हियं हित्वा कामान्धानां हि का त्रपा ? ॥१०॥ एनमेष दधद्वेषं रमते चेन्मया समम् ॥ तदा ददामि वः सारं वस्त्रं किंचिन्मनोरमम् ॥११॥ नटाधीशोऽपि तद्वाक्यं मुदितः प्रत्यपद्यत । ते हि प्रायः कुशीलाः स्युः, किं पुनः स्त्रीभिरर्थिताः ! ॥ १२ ॥ संप्रत्यायात्ययं किन्तु, तव वेश्म क्व विद्यते ? ॥ इत्युक्ताऽथ नटे - शेन सा स्वसौधमदर्शयत् ॥ १३ ॥ गृहं गत्वा नटकृते, पायसं च पपाच सा ॥ स्त्रीवेषः सोऽपि तत्रागा नटेशप्रेषितो नटः ॥१४॥ आसितस्याऽशितुं तस्य, पुरः सा पुंश्चली मुदा ॥ स्थालमस्थापयद्यावत् प्राज्यखण्डाज्यपायसम् ॥१५॥ तावत्सांन्यासिकोऽभ्येत्य द्वारमुद्घाटयेत्यवक् ॥ शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ॥१६॥ अस्मिंस्तिलापवरके, गत्वा त्वं तिष्ठ कोणके ॥ तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ॥ १७॥ तयाऽथो
१ असती ॥ २ असत्याः ॥
UTR-2
अष्टादशमध्ययनम् दशार्णभद्र
चरित्रम् ४-१७
॥३२६ ॥