________________
उत्तराध्ययनसूत्रम् ॥३२५॥
अष्टादशमध्ययनम् (१८) जयचक्रिकथा
२-७
शीलालङ्कारशालिनी ॥ वप्रः शालिगुणालीनां, वप्रा तस्य प्रियाऽभवत् ॥२॥ द्विः सप्तभिर्महास्वप्नैः, सूचितोऽभूत्सुतस्तयोः ॥ जयाह्वयो जयन्तस्य, जयन् रूपं वपुःश्रिया ॥३॥ कलिन्दिकासुधाः पीत्वा, क्रमाद्यौवनमाश्रितः ॥ स द्वादशधनुस्तुङ्गः, पित्र्यां राज्यधुरां दधौ ॥४॥ जातचक्रादिरत्नश्च, जितषट्खण्डभारतः ॥ बुभुजे रमणीरत्न-मिव चक्रिरमां चिरम् ॥५॥ स चान्यदा भवोद्विग्नः, संविग्नस्यान्तिके गुरोः ॥ राज्ये निधाय तनयं, सनयं प्रावजत्स्वयम् ॥६॥ सर्वायुषा त्रीनतिगम्य सम्यक्, समासहस्रान् जयचक्रवर्ती ॥ तपोऽनिलैः कर्मघनानपास्य, प्राप्योत्तमं ज्ञानमवाप मुक्तिम् ॥७॥ इति श्रीजयचक्रिकथा ॥ ४३ ॥ मूलम्--दसण्णरज्जं मुइअं, चइत्ता णं मुणी चरे । दसण्णभद्दो निक्खंतो, सक्खं सक्केण चोइओ ४४
व्याख्या--दशार्णो देशस्तद्राज्यं मुदितं प्रमोदवत् त्यक्त्वा 'णं' वाक्यालङ्कारे, मुनिश्चरेत् अचारीत् अप्रतिबद्धतया व्यहार्षीदित्यर्थः । दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितोऽधिकसम्पदर्शनेन धर्मं प्रति प्रेरित इति । तत्कथा त्वेवम्श्रीमद्दशार्णविषये, दशार्णपुरपत्तने ॥ दशार्णभद्रो भद्राणा-माकरोऽभून्महीपतिः ॥१॥ स राजहंसः शुद्धात्मा, चित्ताब्जेष्ववसत्सताम् ॥ उवास तस्य चित्ते तु, धर्म एव जिनोदितः ॥२॥ जज्ञिरे तस्य शुद्धान्ते, राज्यः पञ्चशतानि ताः ॥ यत्प्राप्तिचिन्तया मन्ये, न निद्रान्ति स्म निर्जराः ! ॥३॥ वार्द्धर्वारीव तस्यासी-क्षमाव्याप्तिक्षमाचमूः ॥
गाथा ४४
दशार्णभद्रचरित्रम् १-३
UTR-2
॥३२५॥
१ सप्तशतानि-इति तु 'घ' संज्ञकपुस्तके ।