________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥३०॥
प्राप्नोत्येतां विडम्बनाम् ॥ दृश्यते क्षणिकत्वं तत् , क्षणिकानामिव श्रियाम् ॥८०॥ आयाति याति च क्षिप्रं, या सम्पत्सिन्धुपूरवत् ॥ पांशुलायामिव प्राज्ञ-स्तस्यां को नाम रज्यते ? ॥ ८१॥ त्यक्त्वा विडम्बनप्रायां, तदेनां राज्यसम्पदम् ॥ श्रये निःश्रेयसकरी, शमसाम्राज्यसम्पदम् ॥ ८२॥ ध्यात्वेति विध्यातममत्ववह्निः, कृत्वा स्वयं लोचमुपात्तदीक्षः ॥ प्रत्येकबुद्धो द्विमुखः सुपर्व -वितीर्णलिङ्गो व्यहरत् पृशिव्याम् ।। ८३॥(इति श्रीद्विमुखनृपकथा ॥२॥)
अथ प्रत्येकबुद्धस्य, नमिनाम्नो महात्मनः ॥ वलयात् प्रतिबुद्धस्य, तृतीयस्य कथां ब्रुवे ॥१॥ तथा ह्यत्रैव भरते, देशे मालवकाभिधे । आसीद्दासीकृतस्वर्ग, सुदर्शनपुरं पुरम् ॥२॥ तत्रासीच्छत्रुवित्रासी, राजा मणिरथाभिधः ।। युगबाहुस्तदनुजो, युवराजोऽभवत्सुधीः ॥३॥ सौन्दर्येणातिवर्येण, जयन्ती जयवाहिनीम् ॥ जिनवाणीसुधापान - ध्वस्ताज्ञानहलाहला ॥४॥ निश्चलं शैलरेखावद्दधती शीलमुत्तमम् ॥ युगबाहोश्च मदन-रेखासंज्ञाऽभवत्प्रिया ॥ ५ ॥(युग्मम् ) तस्या गुणामृतापूर्ण-श्चन्द्रोज्ज्वलयशोद्युतिः। सुतश्चन्द्रयशाश्चन्द्र, इवानन्दप्रदोऽभवत् ॥६॥ भ्रातृजायां तां च दृष्ट्वा- ऽन्यदा मणिरथो नृपः॥ इत्यन्तश्चिन्तयामास, व्यथितो मान्मथैः शरैः॥७॥ यदि भोगान्न भुञ्जेऽह-मनयाङ्गनया समम् ॥ अवकेशिद्रुमस्येव, तदा मे निष्फलं जनुः ॥८॥ कथं पुनर्विना रागं, स्यादस्याः सङ्गमो मम ॥ नोकपक्षया प्रीत्या, कामिनां कामितं भवेत् ! ॥ १ ॥ तदस्याः प्रणयोत्पत्ते - रुपायान् रचयाम्यहम् ॥ पश्चाद्विज्ञाय तद्रावं, करिष्टानि यथोचितम् ॥१०॥ध्यात्वेति तस्यै ताम्बूल- पुष्पभूषांशुकादिकम् ॥ प्रेषीद्दास्या समं काम -विव|शानापहो ! कधीः ।।१। सा तु ज्येष्ठप्रसादोऽय-मिति ध्यात्वा तदाददे ॥ अथान्यदा नृपोऽवादी-द्विजने तामिति स्वयम् ॥१२॥ त्वद्रूपं प्रेक्ष्य रक्त मां, पुमांसं स्वीकरोषि चेत् ॥ सुन्दरि ! त्वां तदा कुर्वे , स्वामिनी राज्यसम्पदाम् ॥१३॥ सा प्रोचे स्त्रीत्वषण्ढत्व
UTR-2
॥३०॥