________________
उत्तराध्य
अध्य.९
यनसूत्रम्
॥ २९ ॥
नृपः ॥ ६२ ॥ अद्य ते विद्यते राजन्! किं पीडा कापि रोगजा? ॥ हेमन्तेऽब्जमिव म्लान -मास्यं ते कथमन्यथा ! ॥६३॥ पृष्टोऽप्येवं प्रतिवचः, प्रद्योतो न ददौ यदा ॥ तदातिव्याकुलो भूपः, सनिर्बन्धमदोऽवदत्॥ ६४॥ राजन् ! प्रतिवचो देहि, निवेदय निजां व्यथाम् ।। अब्रुवाणे त्वयि कथं, भाविनी तत्प्रतिक्रिया ? ॥६५॥ ततः स दीर्घ निःश्वस्य, जगौ लज्जां विहाय च ॥ न व्याधिर्बाधते राजन् !, बाधते किन्तु मां स्मरः ॥६६॥ तच्चेदिच्छसि मे क्षेम, तदा मदनमञ्जरीम् ॥ देहि पुत्री निजां मह्यं, नो चेद्वह्नौ विशाम्यहम् ॥६७॥ द्विमुखोऽपि ददौ तस्मै, निजां पुत्रीं महामहै:॥ ताञ्चावाप्य निजं जन्म, सोऽपि धन्यममन्यत ॥ ६८॥ व्यसृजद्विमुखस्तं | चा - न्यदा दत्वा हयादिकम् ।। प्रद्योतोऽपि ततोऽयांसी- त्पुरीमुज्जयनी मुदा ॥६९ ॥
उपस्थिते शक्रमहे- ऽन्यदा च द्विमुखो नृपः॥ नागरानादिशच्छक्र- ध्वजः संस्थाप्यतामिति ॥७०॥ ततः पटुध्वजपटं, कि| ङ्किणीमालभारिणम् ॥ माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् ॥७१॥ वेष्टितं चीवरवरै- नान्दीनि?षपूर्वकम् ।। द्रुतमु| त्तम्भयामासुः पौराः पौरन्दरं ध्वजम् ॥७२॥ (युग्मम् ) अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः ॥ पुरस्तस्य च गीतानि, | जगुः केऽपि शुभस्वराः ॥ ७३॥ केचित्तु ननृतुः केचि-दुच्चैर्वाद्यान्यवादयन् ॥ अर्थितान्यर्थिनां केऽपि, ददुः कल्पद्रुमा इव ॥ ७४॥
कर्पूरमिश्रघुसृण - जलाच्छोटनपूर्वकम् ॥ मिथः केचित्तु चूर्णानि, सुरभीणि निचिक्षिपुः ।। ७५॥ एवं महोत्सवैरागा- पूर्णिमा सप्तमे दिने ॥ तदा चापूजयद्भूरि- विभूत्या भूधवोऽपि तम् ॥७६॥ सम्पूर्णे चोत्सवे वस्त्र - भूषणादि निजं निजम् ॥ आदाय काष्ठशेषं | तं, पौरा: पृथ्व्यामपातयन् ॥ ७७ ॥ परेधुस्तञ्च विण्मूत्र - लिप्तं कुस्थानसंस्थितम् ॥ आक्रम्यमानं बालाद्यै -भूपोऽपश्यबहिर्गतः ॥ ७८ ॥ ततः संवेगमापन्नो दध्यौ चैवं धराधिपः। य एवं पूज्यमानोऽभू-त्सर्वैर्लोकैर्गतेऽहनि ॥ ७९ ॥ स एवाद्य महाकेतुः
UTR-2
॥२९॥