________________
उत्तराध्य
AC
अध्य.९
यनसूत्रम्
॥२८॥
जयेच्छुराजयेऽगच्छत्, सीम्नि देशस्य संमुखः ॥४४॥ दुर्भेदं गरुडव्यूह, चण्डप्रद्योतपार्थिवः ॥ स्वसैन्ये विदधे वार्धिव्यूह द्विमुखराट् पुनः॥ ४५॥ उत्साहितेषु वीरेषु, रणनिस्वाननिस्वनैः ॥ अथ प्रववृते युद्धं, सैन्ययोरुभयोर्मिथः ॥४६॥ तदा च शस्त्रसङ्गोत्थस्फुलिङ्गकणवर्षणैः ॥ वीराः केऽपि दिवाप्युल्का-पातोत्पातमदर्शयन् ॥ ४७॥ लघुहस्ता भटा: केऽपि मुमुचुर्विशिखांस्तदा । तदादानधनुासा-कर्षणादिष्वलक्षिताः ॥४८॥निस्त्रिंशैनिशितैः केऽपि, कुम्भिकुम्भानभेदयन् ॥ तुङ्गानि शैलशृङ्गाणि, तडिद्दण्डैरिवाम्बुदाः | ॥४९॥ केचिद्भटोत्तमा भिन्न-देहा अप्यभिमानिभिः ॥ घातव्यथां न विविदुः, सम्परायपरायणाः।। ५०॥ दण्डैरखण्डयन् केऽपि, विपक्षान् केऽपि मुद्गरैः ॥ सशल्यांश्चक्रिरे शल्यैः, केचित्केचित्तु शक्तिभिः ॥५१॥ एवं रणे जायमाने, कालरात्रिनिभे विशाम् ॥ मौलेस्तस्य प्रभावेणा- जय्योऽभूद्विमुखो नृपः ॥५२॥ तत्सैन्येन ततोऽपास्तं, प्रद्योतस्याखिलं बलम् ॥ विदुद्राव द्रुतं भानु -धाम्ना धाम विधोरिव ॥५३॥ तदा चोज्जयनीनाथं, नश्यन्तं द्विमुखो द्रुतम् ॥ जग्राह शशकग्राहं, क्रौञ्चबन्धं बबन्ध च ॥ ५४॥ तं गृहीत्वाविशद्भूमा - नुत्पताकं निजं पुरम् ॥ सानन्दं बन्दिभिरिव, पौरैः कृतजयारवः ॥५५॥ न्यधापयच्च निबिडं, निगडं तत्पदाब्जयोः ॥ महानपि जनो लोभात्, कां का नापदमश्नुत ? ॥ ५६ ॥ प्राप्तोपि दुर्दशां दैवा-न्मा नृपः खिद्यतामयम् ॥ इति तं सुखितं चक्रे, भूपः स्नानादनादिना ॥५७॥ राज्ञोऽभ्यणे सभास्थस्य, प्रद्योतोऽप्यन्वहं ययौ ॥ न्यवीविशद्विशामीशो-ऽर्धासने तञ्च गौरवात् ।।५८॥
अन्यदा च सुतां राज्ञो, दृष्ट्वा मदनमञ्जरीम् ॥ प्रद्योतो जातगाढानु-गोऽभूदाढमाकुलः ॥५९॥ ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गलोचनाम् ॥ नागान्निद्रा निशालुः, कामिनीवापरा रतेः ॥६०॥ स्मरोन्मादसमुद्भूत - चिन्तादाघज्वरादितः ॥ पुष्पतल्पेऽपि सुप्तोऽसौ, स्वास्थ्यं नाप मनागपि ॥६१॥ वर्षायितां च तां रात्रिं, कथञ्चिदतिवाह्य सः ॥ प्रातः सभां ययौ तञ्चो-द्वीग्नं वीक्ष्याब्रवी
UTR-2
॥२८॥