SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३१६॥ अष्टादशमध्ययनम् महापद्मचक्रिकथा ५०-६२ तत्र चोद्यानिकायात-क्रीडन्नागरयोषिताम् ॥ निशम्य तुमुलं हस्ती, महासेनमहीशितुः ॥५०॥ स्तम्भमुन्मूल्य मिण्ठौ च, व्यापाद्य व्यालतां गतः ॥ अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ॥५१॥ [ युग्मम् ] ततोऽतिभीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः ॥ पूच्चक्रुरिति यो ह्यत्र, वीरोऽस्मान्यातु पातु सः! ॥५२॥ ताश्च पूत्कुर्वती: प्रेक्ष्य, पद्मो व्यालं ततज तम् ॥ अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुलः ॥५३॥ तमायान्तं स्खलयितुं, पटं पद्मोऽन्तराऽक्षिपत् ॥ मोऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी ! ॥५४॥ कोलाहलैस्तदा चोग्रैः, पौरलोकोऽखिलोऽमिलत् ॥ महासेनमहीशश्च, समं सामन्तमंत्रिभिः ॥५५॥ क्रुद्धात्कालादिव व्याला-दस्मादपसराशु भोः ! महापद्मं महासेन, इत्युबाहुस्तदाऽवदत् ॥५६॥ पद्मः स्माह महाराज ! पश्य स्वच्छमना क्षणम् ॥ मत्तं मतङ्गजम, वशीकुर्वे वशामिव ! ॥५७॥ इत्युक्त्वा ताडितो मुष्टया, तेन स न्यग्मुखो गजः ॥ यावन्मुक्त्वा पटीवेधं, तं ग्रहीतुं समुत्थितः ॥५८॥ तावत्स विद्युदुत्क्षिप्त-करणेनारुरोह तम् ॥ चिरं चाखेदयत्पाणि-पादाङ्गुष्ठवचोऽङ्कुशैः ॥५९॥ तं .च व्यालं कलभवत्, क्रीडयन्तं समीक्ष्य तम् ॥ विस्मयं भेजिरे पौरा, नृपतिश्च वचोऽतिगम् ॥६०॥ दत्त्वा हस्तिपकायाथ, हस्तिनं तं वशीकृतम् ॥ भूधरादिव पारिन्द्रः, पद्मस्तस्मादवातरत् ॥६॥ धाम्ना स्थाम्ना च तं श्रेष्ठ-कुलभूरिति भूपतिः ॥ निश्चिकाय निजं धाम, निनाय च सगौरवम् ॥६२॥ तस्मै कृतोपचाराय, UTR-2 ॥३१६॥ १ सिंहः ।।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy