________________
उत्तराध्ययनसूत्रम् ॥३०८॥३
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ४८९-४९६
स्वामी, विजहार चिरं भुवि ॥४८९॥ श्रमणानां सहस्राणि द्वाषष्टिरभवन् विभोः॥ एकषष्टिः सहस्राणि, साध्वीनां षट् शतानि च ॥४९०॥ लक्षद्वयं च नवति-सहस्राढ्यमुपासकाः॥ लक्षत्रयं त्रिनवति-सहस्रारमुपासिकाः ॥४९१॥ संघो गुणोदधिरिति, प्रभोज॑ज्ञे चतुर्विधः ॥ धर्म प्रभावयन्नुच्चै-चतुर्भेदं चतुर्दिशम् ॥४९३॥ दीक्षादिनात् प्रभृत्यब्द-सहस्रायंचविंशतिम् ॥ विहृत्य भुवि संमेत-पर्वतं भगवानगात् ॥४९३॥ तत्र चानशनं सार्द्ध साधूनां नवभिः शतैः ॥ प्रभुः प्रपद्य मासेन, सिद्धिसौधमभूषयत् ॥४९४॥ कौमारे मण्डलित्वे च, चक्रित्वे संयमेऽपि च ॥ लक्षतुर्यांश इत्यब्द-लक्षायुरभवद्विभोः ॥४९५॥ शान्तत्रिलोकवृजिनस्य जिनस्य शान्ते-श्चक्रे विमुक्तिमहिमाथ सुरासुरेशैः ॥ चक्रायुधोऽपि भगवान् वृतकेवलश्री-भेंजेऽन्यदा प्रियतमां शुभसिद्धिलक्ष्मीम् ॥४९६॥ इति शान्तिनाथ
चरितलेशः ॥३८॥ | मूलम्-- इक्खागरायवसभो, कुंथू नाम नराहिवो । विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥३९॥
व्याख्या-- स्पष्टं, कथालेशस्त्वेवम्
अत्रैव जम्बूद्वीपे प्राग्-विदेहेषु पुराऽभवत् ॥ आवर्तविजये खड्गि-पुर्यां सिंहावहो नृपः ॥१॥ सोऽन्यदा व्रतमादत्त, संवराचार्यसन्निधौ ॥ जिनसेवादिभिः स्थानैः, तीर्थकृत्कर्म चार्जयत् ॥२॥ चिरं पवित्रं चारित्रं, प्रपाल्यानशनं श्रितः ॥ आयुःक्षयेण सर्वार्थ-सिद्धे सोऽभूत्सुधाशनः ॥३॥ इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ भूपो बभूव
गाथा ३९
कुंथुना
थचरित्रम् १३०८॥