SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥३०७॥ |* अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ४७६-४८८ गत्वा सहस्राम्रवणे, याप्ययानादवातरत् ॥ समं राज्ञां सहस्रेण, प्रावाजीच्च जिनेश्वरः ॥४७६॥ [ युग्मम् ] लेभे मनःपर्ययाहू, तुर्यज्ञानं प्रभुस्तदा ॥ विजहार च भूपीठे-ऽप्रतिबद्धः समीरवत् ॥४७७॥ वर्षान्ते च पुनः प्राप्तः, सहसाम्रवणं विभुः ॥ शुक्लध्यानं श्रितः प्राप, केवलज्ञानमुज्ज्वलम् ॥४७८॥ तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः ॥ चक्रुः समवसरणं प्राकारत्रयमञ्जुलम् ॥ ४७९ ॥ पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः ॥ धर्ममाख्यातुमारेभे, पूर्वसिंहासनस्थितः ॥४८०॥ तदा च व्यन्तरैः स्वामि-प्रतिमास्त्रिदिशं कृताः ॥ प्रभुप्रभावात्तदनु-रूपरूपत्वमासदन् ॥४८१॥ उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् ॥ स्वामिनः केवलोत्पत्तिं, चक्रायुधमहीभुजे ॥४८२॥ ततस्तेभ्यः प्रीतिदानं, दत्वा सोत्यर्थमुत्सुकः ॥ गत्वा नत्वा जिनं स्तुत्वा-ऽश्रौषीद्धर्म समाहितः ॥४८३॥ देशनान्ते जिनं नत्वा, प्रोवाचेति महीपतिः॥ दिष्ट्या दृष्टोऽसि नाथ! त्वं, कारुण्यामृतसागरः ॥४८४॥ अस्माच्छलान्विषो भीत-भीतं मां भवराक्षसात् ॥ दीक्षारक्षाप्रदानेना-ऽनुगृहाण द्रुतं विभो! ॥४८५॥ स्वामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे ॥ पंचत्रिंशन्नृपयुतः, प्राव्राजीन्जिनसन्निधौ ॥४८६॥ तांश्च षट्त्रिंशतं शान्ति-नाथो गणधरान् व्यधात् ॥ त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ॥४८७॥ नरा नार्यश्च बहवो-ऽपरेऽपि प्राव्रजस्तदा ॥ श्राद्धाः केप्यभवंश्चेति, तीर्थं तीर्थङ्करोऽकरोत् ॥४८८॥ ध्वंसयन् दुर्मतध्वान्तं, भव्याब्जानि प्रबोधयन् ॥ व्योम्नि भास्वानिव UTR-2 ॥३०७॥ १ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गणधरा दृश्यन्ते, षट्त्रिंशच्चावश्यकादिबहुग्रन्थाभिप्रायेण, तदत्र तत्त्वं केवलिनो विदन्तीति ध्येयम् ।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy