________________
उत्तराध्य
यनसूत्रम्
॥२९८॥ ३
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ३५२-३६६
तत्रादिमा प्रीतिमती, द्वितीया तु मनोरमा ॥३५२॥ जीवो वज्रायुधस्याथ, च्युत्वा ग्रैवेयकात्ततः ॥ देव्याः प्रीतिमतीनाम्याः कुक्षौ समवतीर्णवान् ॥३५३॥ प्रविशन्तं तदा वक्त्रे, गर्जन्तं विद्युदञ्चितम् ॥ वर्षन्तममृतासारं, स्वप्ने मेघं ददर्श सा ॥३५४॥ प्रातः स्वप्नार्थमुर्तीश-स्तया पृष्टोऽब्रवीदिदम् ॥ सुतस्ते भविता मेघ, इव सन्तापहृद्भुवः ॥३५५॥ सहस्रायुधजीवोऽपि, ततो गैवेयकाच्च्युतः ॥ देव्या मनोरमाह्वाया, उदरे समवातरत् ॥३५६॥ सापि स्वप्ने रथं रम्यं, प्रेक्ष्य पत्ये न्यवेदयत् ॥ सोऽप्युवाच प्रिये ! भावी, सुतस्तव महारथः ॥३५७॥ पूर्णेऽथ समये ताभ्यां, प्रसूतावद्भुतौ सुतौ॥ इन्द्रोपेन्द्राविव क्रीडा-वशोपात्तभवान्तरौ ॥३५८॥ पुत्रं तत्रादिमं भूमा-नाम्ना मेघरथं जगौ ॥ परं पुनर्मूढरथं, राज्ञीस्वप्नानुसारतः ॥३५९॥ भूषयन्तौ तौ नरेन्द्र-कुलं मेरुमिवोन्नतम् ॥ बालौ क्रमादवढेतां, बालकल्पद्रुमाविव ॥३६०॥ रत्नेन काञ्चनमिव, वसन्तेनेव काननम् ॥ द्वितीयवयसा रूप-मभूष्यत तयोः क्रमात् ॥३६१॥ इतश्च निहतशत्रोः, सुमन्दिरपुरप्रभोः ॥ तिसोऽभूवन् सुता, विश्वत्रयश्रिय इवाहृताः ! ॥३६२॥ तास्वाद्या प्रियमित्राह्वा, द्वितीया तु मनोरमा ॥ तृतीया सुमतिर्नाम, जगत्त्रयमनोरमा ॥३६३॥ तत्र मेघरथायादा-नन्दने द्वे स पार्थिवः ॥ एकां पुनढूंढरथ-कुमाराय लघीयसीम् ॥३६४॥ कान्ताभिः सह ताभिस्तौ, देवीभिरिव नाकिनौ ॥ भुञ्जानौ विषयान् कालं, भूयांसमतिनिन्यतुः ॥३६५॥ बोधित: श्रीघनरथो-ऽन्यदा लोकान्तिकामरैः।। ददौ वार्षिकदानं स-द्वातैर्नुन्न इवाम्बुदः ॥३६६॥ राज्ये च यौवराज्ये च,
UTR-2
॥२९८॥