________________
उत्तराध्य
यनसूत्रम् ॥२९४॥
ततः दमितारेर्मत्सुतस्य तनया त्वमभूः शुभे! ॥ २९४ ॥ तस्यास्ते विचिकित्सायाः फलमेतदुपस्थितम् ॥ स्वल्पोऽपि खलु धर्मस्य, कलंको भूरिदुःखदः ॥ २९५ ॥ श्रुत्वेति जातवैराग्या, कनक श्रीर्जगौ हरिम् ॥ महाभागाऽनुजानीहि भवाद् भीतां व्रताय माम् ॥ २९६ ॥ ततः स विस्मितः स्माह, शुभामेहि शुभाशये ॥ स्वयम्प्रभजिनोपान्ते, प्रव्रजेस्तत्र चोत्सवैः ॥ २९७ ॥ इत्युक्त्वा तां सहादाय, सबलः सबलानुजः ॥ मुनिं प्रणम्य तं भक्त्या, जगाम नगरी निजाम् ॥२९८॥ तत्र पूर्वं प्रतिहरि - प्रहितैः खेचरेश्वरैः ॥ भ्रातुष्पुत्रं युद्ध्यमानं वीक्ष्याऽधावलो बली ॥ २९९ ॥ सीरं भ्रमयतस्तस्माद्भीताः सद्यो दिशोदिशम् ॥ दमितारिभटा नेशु र्गरुडादिव भोगिनः ॥ ३००॥ गृहं गतोऽर्द्धचक्रित्वेऽथाऽभ्यषिञ्च हरिर्नृपैः ॥ स्वयम्प्रभप्रभुस्तत्राऽन्यदा च समवासरत् ॥३०॥ च श्रुत्वाऽऽगतं गत्वा, दमितारिसुतायुतः ॥ साग्रजः प्राणमद्विष्णु-स्ततोऽश्रौषीच्च देशनाम् ॥ ३०२ ॥ ततो हरिमनुज्ञाप्य, कनक श्रीर्महोत्सवैः ॥ जिनान्तिके प्रवव्राज, क्रमान्मुक्तिमवाप च ॥ ३०३ ॥ सीरिशार्ङ्गधरौ तौ च पुष्पदन्ताविवापरौ ॥ चिरं राज्यमभुञ्जातां सम्यक्त्वोद्योतशालिनौ ॥ ३०४ ॥ पूर्वलक्षाणि चतुर - शीतिमायुरथो हरिः ॥ प्रपूर्य कर्मविवशः, प्रथमां पृथिवीं ययौ ॥ ३०५ ॥ द्विचत्वारिंशत्सहस्र वर्षायुष्कस्य तस्य च ॥ दुस्सहा जज्ञिरे तत्र वेदनाश्छेदनादिभिः ॥ ३०६ ॥ स्वकर्मणां फलमिति, क्षममाणस्य तस्य ताः । तत्रैत्य प्राग्भवपिताऽशमयच्चमराधिपः ॥ ३०७ ॥ राज्ये निवेश्य तनयं
१ शभां नगरीम ।
अष्टादशमध्ययनम् शान्तिनाथचरित्रम्
२९४-३०७
UTR-2
॥२९४॥