SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥२८९ ॥ १८ २१ वीर्योऽपि वर्यवीर्यविराजितः ॥ आखण्डल इवाखण्ड - शासनो बुभुजे भुवम् ॥२२४॥ खेचरेणान्यदैकेन, समं सख्यमभूत्तयोः ॥ स च दत्वा तयोर्विद्याः सर्वा वैताढ्यमीयिवान् ॥२२५॥ 'किराती' 'बर्बरी' संज्ञे, चाभूतां चेटिके तयोः ॥ हरन्त्यौ जगतश्चित्तं गीतनाट्यादिकौशलात् ॥ २२७॥ पुरोऽन्यदा सोदरयो - रास्थानस्थितयोस्तयोः ॥ प्रारब्धे नाटके ताभ्यां तत्रोपेयाय नारदः ॥ २२७ ॥ संगीताक्षिप्तचित्ताभ्यां ताभ्यां चाकृतगौरवः ॥ अन्तः स कुपितोऽत्यन्त-मगाद्वैताढ्यपर्वतम् ॥ २२८ ॥ दमितारिः प्रतिहरि - स्तत्र विद्याधराधिपः । द्रागऽभ्युत्थाय तं सिंहविष्टरेण न्यमन्त्रयत् ॥२२९ ॥ दत्ताशिषं निविष्टं च, दमितारिस्तमित्यवक् ॥ त्वया हि भ्रमता स्वैरं ब्रूहि दृष्टं किमद्भुतम् ॥२३०॥ ततः प्रमुदितोऽवादी - नारदोऽद्यैव भूपते ! शुभापुर्यां गतोऽनन्त - वीर्यस्योर्वीपतेः पुरः ॥२३१॥ किरातीबर्बरीसंज्ञ - चेटिकारब्धनाटकम् ॥ अहमद्भुतमद्राक्षं दुरापं घुसदामपि ! ॥२३२॥ [ युग्मम् ] तद्विना राज्यमप्येतत् फल्गु भोज्यमिवाघृतम् ॥ उक्त्वेति गगनेनागा- न्नारदर्षिः कलिप्रियः ॥ २३३॥ दूतोऽथानन्तवीर्याय, प्रहितो दमितारिणा ॥ गत्वा शुभापुरीं नत्वा, साग्रजं तमदोऽवदत् ॥२३४॥ विजयार्द्धेऽत्र यत्सारं, दमितारेस्तदर्हति ॥ चेट्यौ नट्याविमे, राज्यसारे तस्मै प्रदेहि तत् ! ॥ २३५ ॥ उवाचानन्तवीर्योऽथ यातु दूताऽधुना भवान् ॥ त्वरितं प्रेषयिष्यामि किञ्चिदालोच्य चेटिके ॥ २३६ ॥ ततः प्रयाते दूते तौ भ्रातराविति दध्यतुः ॥ अयं हि विद्याशक्त्यैव, भूपोऽस्मासु प्रभूयते ॥ २३७॥ तत्साधयामो विद्यास्ता, यास्तेन सुहृदार्पिताः ॥ अविहस्तौ रहस्तौ द्वौ यावदव्यमृश अष्टादशमध्ययनम् ( १८ ) शान्तिना थचरित्रम् २२४-२३७ UTR-2 ॥२८९ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy