________________
उत्तराध्य
यनसूत्रम् ॥२८८॥
१२
थामिततेजसः ॥ कुक्षौ वसुंधरादेव्याः, पुत्रत्वेनोदपद्यत ॥ २९०॥ वदने विशतो दंति - वृषेन्दुकमलाकरान् ॥ सुखसुप्ता तदापश्यत्स्वप्ने सा कमलानना ॥ २१९ ॥ तया स्वप्नफलं पृष्ट-चैवं स्माह महीपतिः ॥ स्वप्नैरेभिः शुभे ! भावी, बलदेवस्तवाङ्गजः ॥२२९॥ तदाकर्ण्य प्रमुदिता, राज्ञी गर्भं बभार सा ॥ क्रमाच्चाजीजनत्पुत्रं, श्वेतवर्णं सुलक्षणम् ॥२९३॥ चक्रेऽपराजित इति, तस्य नामोत्सवैर्नृपः ॥ मितम्पच इव द्रव्यं तं चालालयदन्वहम् ॥ २१४॥ जीवः श्रीविजयस्याऽपि च्युत्वा प्राणतकल्पतः ॥ उदरेऽनुद्धरादेव्याः, समवातरदन्यदा ॥ २१५ ॥ सिंहलक्ष्मी भानु कुम्भाम्भोधिरत्नोच्चयानलान् ॥ मुखे प्रविशतः स्वप्ने द्राक्षीद्राज्ञी तदा च सा ॥ २१६ ॥ स्वप्नार्थमथ भूनाथः, पृष्टो मुदितया तया ॥ सानन्दमवदत्पुत्रो, विष्णुर्भावी तवाऽनघे ! ॥ २१७॥ काले सूत सुतं सापि श्यामवर्णं मनोहरम् ॥ तस्योत्सवैर्नृपो नामा - ऽनन्तवीर्य इति व्यधात् ॥२१८॥ भ्रातरौ वर्द्धमानौ तौ रममाणौ मिथोऽनिशम् ॥ कलाकलापं सकलं गुरोर्जगृहतुर्द्वतम् ॥ २१९ ॥ वसन्तेनेव माकन्दौ, यौवनेन विभूषितौ ॥ भृङ्गीरिवाङ्गनादृष्टी-स्तावमोहयतां भृशम् ॥ २२० ॥ भूपोऽन्यदा वाहकेल्यां गतः स्तिमितसागरः ॥ स्वयम्प्रभाऽभिधं साधु- मुद्यानस्थमवन्दत ॥ २२१ ॥ देशनां च ततः श्रुत्वा, प्रतिबुद्धः स बुद्धिमान् ॥ राज्ये न्यस्यानन्तवीर्यं प्राव्राजीत्तस्य सन्निधौ ॥ २२२ ॥ स चारु चरितोऽप्यन्ते किञ्चिद्दीक्षां व्यराधयत् ॥ कालं कृत्वा च चमरा ऽभिधोऽभूदसुराधिपः ॥ २२३॥ साग्रजोऽनन्त
१ सभातानन्तवीर्यो ऽपि । इति 'घ' संज्ञक पुस्तके ॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् २९०-२२३
UTR-2
॥२८८॥