________________
उत्तराध्ययनसूत्रम् ॥२७९॥
अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ८२-९६
| मिथो जामिपती तौ च, गाढमालिङ्गतां मिथः ॥४२॥ ततः सिंहासनासीनं, नृपं सिंहासनस्थितः ॥ पप्रच्छामिततेजास्तं, किंनिमित्तोऽयमुत्सवः ॥८३॥ ततः श्रीविजयोऽवादी-दितोऽतीतेऽष्टमे दिने ॥ कोऽपि नैमित्तिकोऽत्रागात्, प्रतिहारनिवेदितः ॥८४॥ किमर्थमागास्त्वमिति, मया पृष्टश्च सोऽब्रवीत् ॥ निमित्तं वक्तुमागां त-त्सावधानः शृणु | प्रभो ! ॥४५॥ सप्तमेऽह्नि दिनादस्मा-ज्जाते मध्यंदिने महान् ॥ पतिष्यति तडिद्दण्डः, पोतनाधीशमूर्द्धनि ॥८६॥ तत्कर्णकटुकं श्रुत्वा, कुपितोऽमात्यपुङ्गवः ॥ तदा पतिष्यति किमु, त्वयीति तमवोचत ॥८७॥ दैवज्ञोऽथावदन्मह्यं, यथादृष्टार्थवादिने ॥ प्रतीपशकुनायेव, धीसखाधीश ! मा कुपः ॥४८॥ तत्राह्नि मयि तु स्वर्ण-रत्नवृष्टिः पतिष्यति ॥ वदन्तमिति दैवज्ञ-मित्यपृच्छमहं ततः ॥८९॥ निमित्तमीदृग् दैवज्ञा-ऽधीतं ब्रूहि कुतस्त्वया ? ॥ सोऽवादीदचलस्वामी, प्रव्रज्यामाददे यदा ॥९०॥ तदा प्रव्रजता पित्रा, सहाहं प्राव्रजं शिशुः ॥ महानिमित्तमष्टांगं, तत्रेदं शिक्षितं मया ॥११॥ पुरं च पद्मिनीषंडं, यौवने विहरनगाम् ॥ हिरण्यलोमिकाह्वा मे, तत्र चास्ति पितृष्वसा ॥९२॥ तया स्वपुत्री दत्तासी-बाल्याच्चंद्रयशा मम ॥ अहं तु प्राव्रजमिति, पर्यणैषं न तां तदा ॥१३॥ तां च वीक्ष्याऽधुना प्राप्त-यौवनां व्यामुहं मुहुः ॥ तत्सोदरगिरा त्यक्त-व्रतः पर्यणयं च ताम् ॥१४॥ निमित्तेन ततः स्वार्थं, महानर्थममुं च ते ॥ विज्ञायाहमिहागां त-द्यथोचितमथो कुरु ॥१५॥ तेनेत्युक्तेऽबीवीदेको, मंत्री नाब्धौ पतेत्तडित् ॥ तत्र तिष्ठतु सप्ताहं, नावारूढो विभुस्ततः ॥१६॥ ऊचेऽन्यः केन तत्राऽपि, पतन्ती सा निरोत्स्यते ? ॥
UTR-2
॥२७९॥
PHEYA