________________
उत्तराध्ययनसूत्रम् ॥२७६॥
अष्टादशमध्ययनम् शान्तिनाथचरित्रम् ३९-५२
द्वीपोत्तरकुरुष्वमी ॥३९॥ पुंस्त्रीरूपं युग्ममेकं, तत्र भूपाभिनन्दिते ॥ अभूत्तदन्यत्तु शिखिनंदिताकपिलप्रिये ॥४०॥ कोशत्रयोच्छ्यास्ते च, पल्यत्रितयजीविताः ॥ तुर्ये ऽहनि कृताहारा, व्यतीयुः समयं सुखम् ॥४१॥
इतश्च युध्यमानौ तौ, श्रीषेणनृपनंदनौ ॥ कोऽपि विद्याधरोऽभ्येत्य, विमानस्थोऽब्रवीदिति ॥४२॥ अज्ञानाज्जामिमप्येना, भो! युवां भोक्तुमुद्यतौ ॥ मा युध्येथां मुधा वाक्यं, हितेच्छोः श्रूयतां मम ॥४३॥ द्वीपेऽत्रैवास्ति विजयो, विदेहे पुष्कलावती ॥ तद्वैताढ्योत्तरश्रेण्या-मादित्याभपुरं वरम् ॥४४॥ नृपः सुकुण्डली तत्रा-ऽजितसेना च तत्प्रिया ॥ अहमस्मि तयोः सूनु- मतो मणिकुण्डली ॥४५॥ अन्यदाहं गतो व्योम्ना, नगरी पुण्डरीकिणीम् ॥ भूरिभक्त्याऽमितयशोनामानमनमं जिनम् ॥४६॥ खेचरोऽहं कुतोऽभूव-मित्यपृच्छं च तं प्रभुम् ॥ सर्वज्ञोऽपि ततः प्रोचे, सुधामधुरया गिरा ॥४७॥ पुष्करद्वीपपश्चार्धे , शीतोदापाच्यरोधसि ॥ विजये सलिलावत्यां, वीतशोकास्ति पूर्वरा ॥४८॥ चक्री रत्नध्वजस्तत्र, रूपमीनध्वजोऽभवत् ॥ तस्याभूतां प्रिये हेम-मालिनीकनकश्रियौ ॥४९॥ तत्राद्या सुषुवे पुत्री, पद्मां नामापरा पुनः ॥ पुत्रीद्वितयं कनक-लतापद्मलताभिधम् ॥५०॥ पद्मा पद्माद्वितीयश्री-र्द्वितीयेऽपि वयस्यहो ॥ जग्राहाजितसेनार्या-सन्निधौ दुर्द्धर व्रतम् ॥५१॥ चक्रे चतुर्थकं नाम, सा साध्वी दुस्तपं तपः ॥ वेश्यार्थं युध्यमानौ चा-ऽन्यदा पश्यन्नृपाङ्गजौ ॥५२॥ दध्यौ चैवमहो ! अस्याः, सौभाग्यं
___UTR-2
॥२७६॥
१ तुर्याहनि--इति 'घ'पुस्तके॥