________________
उत्तराध्ययनसूत्रम् ॥२७५॥
अष्टादशम ध्ययनम् (१८) शान्तिनाथचरित्रम् २४-३८
पिता ! ॥२४॥ तयोः पितापुत्रयोश्च, वीक्ष्याचारेऽन्तरं महत् ॥ जाताशंका भृशं भामे-त्युवाच श्वशुरं रहः ॥२५॥ द्विजन्महत्याशपथं, दत्वा पृच्छामि वः प्रभो ! ॥ पुत्रोऽयं वः शुद्धपक्ष-द्वयोऽन्यो वेति कथ्यताम् ॥२६॥ ततोऽसौ शपथच्छेद-भीरुः सूनृतमब्रवीत् ॥ कपिलेन विसृष्टश्च, जगाम ग्राममात्मनः ॥२७॥ सत्याथ गत्वा श्रीषेण-नृपमेवं व्यजिज्ञपत् ॥ भर्ताभूदकुलीनो मे, देव ! दैवनियोगतः ॥२८॥ तस्मान्मोचय मां तेन, मुक्ता हि प्रव्रजाम्यहम् ॥ ततः कपिलमाहूय, प्रोवाचेति महीपतिः ॥२९॥ धर्मकर्मोद्यतां मुञ्च, विरक्तां ब्राह्मणीमिमाम् ॥ किमस्यां हि विरक्तायां, भावि भोगसुखं तव ! ॥३०॥ सोऽवादीद्देव नैवैनां, निजां त्यक्षामि कामिनीम् ॥ न क्षमोऽस्मि क्षणमपि, विनामुष्या हि जीवितुम् ॥३१॥ भामा प्रोचे यद्यसौ मां, न जहाति तदा म्रिये ॥ व्याजहार ततो राजा, मुधा मा नियतामियम् ॥३२॥ किन्तु तिष्ठत्वसौ कञ्चि-त्कालं कपिल ! मगृहे ॥ एवमस्त्विति सोऽप्यूचे, तां बलान्नेतुमक्षमः ॥३३॥ सत्या सत्याशया राज्ञा, पट्टराइयोस्ततोऽर्पिता ॥ तस्थौ स्वच्छमनस्तत्रा-चरन्ती दुश्चरं तपः ॥३४॥ अन्यदाऽनन्तमतिकां, वीक्ष्य वेश्यां मनोहराम् ॥ इन्दुषेणबिन्दुषेणा-वभूतामनुरागिणौ ॥३५॥ तां च कामयमानौ तौ, सुरभि वृषभाविव ॥ सोदरावपि सामर्षे, युध्येते स्म परस्परम् ! ॥३६॥ तद्वीक्षितुं निरोद्धं चा-प्रभूः श्रीषेणभूविभुः ॥ विपेदे पद्ममाघ्राय, विषमिश्रं त्रपातुरः ! ॥३७॥ व्यपद्येतां तथैवाभि-नंदिताशिखिनन्दिते ॥ शिश्राय कपिलाद् भीता, सत्यभामाऽपि तत्पथम् ! ॥३८॥ चत्वारोऽपि विपद्यैव-मतीवसरलाशयाः ॥ युग्मिनो जज्ञिरे जम्बू
UTR-2
॥२७५॥