SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२७४॥ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् १९-२३ Hel सत्यकिद्विजसन्निधौ ॥ कस्त्वमागाः कुतश्चेति, तत्पृष्टश्चैवमब्रवीत् ॥११॥ [ युग्मम् ] पुत्रोऽहं धरणिजट-द्विजस्य N] कपिलाभिधः ॥ इहागामचलग्रामात्, क्षोणीवीक्षणकौतुकी ॥१२॥ सत्यकिं पृच्छतां सोऽथ, छात्राणां निखिलानपि ॥ चिच्छेद वेदविषया-नन्तरापि हि संशयान् ॥१३॥ तुष्टोऽथ सत्यकिश्छात्र-पाठने तं न्ययोजयत् ॥ स्वपुत्री सत्यभामां च, मुदा तेनोदवाहयत् ॥१४॥ कपिलोऽपि सुखं सत्य-भामयाऽन्वहमन्वभूत् ॥ लोकप्रदत्तद्रविणैः, समृद्धशाचिरादभूत् ॥१५॥ नाट्यं वीक्ष्याऽन्यदा तस्मि-निवृत्ते प्रावृषो निशि ॥ सारं धाराधरो धारा-सारं मोक्तुं प्रचक्रमे ॥१६॥ तदा घनान्धकारत्वा-द्विजनत्वात्पथश्च सः ॥ क्षिप्त्वांशुकानि कक्षांत-नग्नीभूयाऽगमगृहम् ॥१७॥ द्वारे च परिधायान्त-र्गतं तं सत्यकिसुता ॥ क्लिन्नवस्त्रोऽयमित्यन्य-वस्त्रपाणिरुपागमत् ॥१८॥ नार्दीभूतानि मे वृष्टा-वपि वासांसि विद्यया ॥ अलं तदपरैर्वस्त्रै-रित्यूचे कपिलस्तु ताम् ॥१९॥ तस्याङ्क क्लिन्नमक्लिन्ना-न्यंशुकान्यथ वीक्ष्य सा ॥ दध्यौ यो विद्यया रक्षे-द्वस्त्राण्यङ्गं कथं न सः ? ॥२०॥ तन्नूनमागान्नग्नोऽय-मकुलीनश्च विद्यते ॥ भवेन्नैतादृशी बुद्धिः, कुलीनानां हि जातुचित् ! ॥२१॥ वेदानपि पपाठायं, कर्णश्रुत्यैव धीबलात् ॥ ध्यायन्तीति ततो मन्द-स्नेहा तस्मिन् बभूव सा ॥२२॥ अन्यदा धरणिजटो, दैवात्प्राप्तोऽतिदुःस्थताम् ॥ श्रीमन्तं कपिलं श्रुत्वा, तत्रागाद्धनलिप्सया ॥२३॥ चकार कपिलस्तस्य, भक्तिं स्नानाशनादिना ॥ अपरोऽप्यतिथिः पूज्यः, कोविदः किं पुनः | १२ UTR-2 ॥२७४॥ १ जलम् ।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy