SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२७३॥ ताचलमूर्द्धनि ॥२५४॥ आयुःक्षयेणाऽथ सनत्कुमारः, सनत्कुमारत्रिदिवे सुरोऽभूत् ॥ ततश्चयुतश्चायमवाप्य देहमन्त्यं विदेहे शिवगेहमेता ॥२५५॥ इति सनत्कुमारचक्रिकथा ॥३७॥ मूलम्-चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ । संती संतीकरो लोए, पत्तो गइमणुत्तरं ॥३८॥ व्याख्या - व्यक्तं, कथासम्प्रदायस्त्विहायम्, तथा हि अत्रैव भरतक्षेत्रे, पुरे रत्नपुराभिधे ॥ भूपः श्रीषेणनामाभू-त्समग्रगुणसेवधिः ॥१॥ प्रिये अभूतां तस्याभिनन्दिताशिखिनन्दिते ॥ स्मरस्येव रतिप्रीती, परमप्रीतिभाजनम् ॥२॥ तत्राभिनन्दिताकुक्षि-प्रभवौ तस्य भूप्रभोः ॥ इन्दुषेणबिन्दुषेणा-वभूतां तनयावुभौ ॥३॥ सूरेविमलबोधाह्वात्, श्राद्धधर्मं स पार्थिवः ॥ प्राप लोक इवालोकं, कोकबन्धोस्तमोपहात् ॥४॥ तत्र चाभूदुपाध्यायः, सत्यकिर्नाम सत्यधीः ॥ जंबुकाढा प्रिया तस्य, सत्यभामा च नन्दना ॥५॥ [इतश्च ] मगधेष्वचलग्रामे, वेदवेदाङ्गपारगः॥ नाम्ना धरणिजटोऽभू-द्विप्रो धरणिविश्रुतः ॥६॥ तस्याभूतां यशोभद्रा-भिधभार्यासमुद्भवौ ॥ कुलीनौ द्वौ सुतौ नंदि-भूतिश्रीभूतिसंज्ञकौ ॥७॥ स च विप्रश्चिरं रेमे, दास्या कपिलया समं ॥ तत्कुक्षिजः ततस्तस्य, सुतोऽभूत्कपिलाभिधः ॥८॥ स दासेर: सुतौ कुल्यौ, पितुः पाठयतोऽन्तिकात् ॥ कर्णश्रुत्या श्रुती: सर्वा-स्तूष्णीकोऽप्यग्रहीत्सुधीः ॥९॥ ग्रामात्ततोऽथ निर्गत्यो-पवीतद्वयमुद्वहन् ॥ द्विजोत्तमोऽस्मीति वदन्, पर्यटन् पृथिवीतले ॥१०॥ पुरे रत्नपुरे सोऽगात्, अष्टादशमध्ययनम् (१८) सनत्कुमारचक्रिकथा २५४-२५५ गा ३८ शान्तिनाथचरित्रम् १-१० UTR-2 ॥२७३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy