SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Ma उत्तराध्ययनसूत्रम् ॥२७०॥ अष्टादशम ध्ययनम् सनत्कुमारचक्रिकथा २१२-२२५ रूपं तदस्य शक्रेण मिथ्या न खलु वर्णितम् ॥ अद्येय॑याप्यभूवावां कृतार्थावस्य दर्शनात् ॥२१२॥ शुभवन्तौ भवन्तौ भोः !, कुतो हेतोरिहागतौ ? ॥ अथेत्युक्तौ नृदेवेन, भूदेवावेवमूचतुः ॥२१३॥ रूपमप्रतिरूपं ते, वर्ण्यमानं जगज्जनैः ॥ निशम्यावामिहायातौ, तद्दर्शनकुतूहलात् ॥२१४॥ यादृशं च तवावाभ्यां, श्रुतं रूपं जनाननात् ॥ दृश्यते सविशेषं भू-विशेषक ! ततोऽप्यदः ॥२१५॥ ऊचे रूपमदाद्भूपो, युवाभ्यां भो द्विजोत्तमौ! ॥ किं मे मज्जनसज्जस्य, रूपमेतन्निरूपितम् ? ॥२१६ ॥ तत्कृत्वा मज्जनं सार-रत्नालङ्कारभासुरः ॥ शोभयामि सभां यावत्, क्षणं तावत् प्रतीक्ष्यताम् ॥२१७॥ रूपं तदा च मे सम्यक्, प्रेक्षणीयं मनोरमम् ॥ इत्युक्तौ देवभूदेवौ, राज्ञा तस्थतुरन्यतः ॥२१८॥ स्नात्वा भूपस्ततो भूरि-भूषाभूषितभूधनः ॥ सभां विभूष्य तौ विप्रौ, रूपं द्रष्टुं समादिशत् ॥२१९॥ अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीदृशम् ॥ विषण्णौ दध्यतुरहो ! नृणां रूपादि चञ्चलम् ॥२२०॥ नृपः प्रोचेपुरा प्रेक्ष्य, मां युवां मुदितावपि ॥ विषादश्यामलास्यौ द्राक्, सञ्जातौ साम्प्रतं कुतः ? ॥२२१॥ तावूचतुः सुरावावां, दिवि देवेन्द्रवर्णितम् ॥ अश्रद्दधानौ त्वद्रूपं, परीक्षितुमिहागतौ ॥२२२॥ रूपं तव पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रोदि-तादपि ॥ हृष्टावपि विषीदावो-ऽधुनाऽन्यादृग् निरीक्ष्य तत् ! ॥२२३॥ एतावताऽपि कालेनो-द्भूताः काये तवाऽऽ-मयाः ॥ राक्षसैरिव तैर्ग्रस्ता, रूपलावण्यकान्तयः ! ॥२२४॥ इत्युदित्वा तयोरन्तर्हितयोः स्ववपुर्नुपः ॥ पश्यन्नपश्यद्विच्छायं, रजश्छन्नमिवारुणम् ॥२२५॥ दध्यौ चैवमहो ! देहे, का नामास्था मनीषिणाम् ? ॥ विविधाः UTR-2 ॥२७०॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy