SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥ २५ ॥ प्राज्यविक्रमः ॥३५॥ शोभमानोंऽसकूटेन, कूटेनेवावनीधरः ॥ तीक्ष्णाग्रवर्तुलोत्तुङ्ग-शृङ्गस्तारुण्यमासदत् ॥३६॥ (युग्मम् ) तथाभूतं च तं क्षमापो, वृषभैरपरैः समम् ॥ क्रीडयायोधयत्तं तु, नाजैषीत्कोऽपि शाङ्करः ॥३७॥ कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् ॥ घट्टयमानं पड्काद्यै-र्ददर्शकं जरद्गवम् ॥३८॥ महोक्षः स महावीर्यः, क्वत्यपृच्छच्च गोदुहम् ॥ सोऽवादीद्देव ! वृषभः, स एवायं जरातुरः ॥३९॥ तन्निशम्य नृपोऽध्यासी-दध्यासीनः शुभाशयम् ॥ अहो ! अनित्यता सर्व-भावानां वचनातिगा ॥४०॥ बलिनोऽपि बलीवर्दा, नेशुद्धुप्ता अपि द्रुतम् ॥ यस्य हम्भारवेण ज्या-टङ्कारेणेव पक्षिणः ॥४१॥ चलदोष्ठो गलदृष्टि-नष्टौजा विश्रसावशात् ॥ सोऽधुना पड्डकैः क्लृप्तां, सहते परिघट्टनाम् ! ॥४२॥ यद्रूपं पश्यतां नेन्दु-दर्शनेऽप्यादरोऽभवत् ॥ सोऽप्यद्य तनुते दृष्टो, जुगुप्सा हा पुरीषवत् ! ॥४३॥ तद्विक्रमवयोरूप-विभुत्वविभवादिकम् । वीक्ष्यतेऽध्यक्षमेवैत-त्पताकाञ्चलचञ्चलम् ! ॥४४॥ सत्यप्येवं जनो मोहा-न जानाति यथास्थितम् ॥ तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् ॥ ४५ ॥ ध्यात्वेति कृत्वा स्वयमेव लोचं, बिभ्रन्मुनेर्वेषममर्त्यदत्तम् । प्रत्येकबुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डुराजः ॥४६॥ [ इति करकण्डुनृपकथा ॥१॥] अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् ॥ राज्ञो द्विमुखसंज्ञस्य, कथां वक्ष्यामि तद्यथा ॥१॥ पाञ्चालदेशतिलके, पुरे काम्पिल्यनामनि ॥ यवाभिधोऽभवद्भूपो, हरिवंशाब्धिचन्द्रमाः ॥२॥ तस्यासीद्गुणमालाढ्या, गुणमालाह्वया प्रिया ॥ तया समं नृपो भोगान्, भुञ्जानः कालमत्यगात् ॥३॥ अन्यदा च गुणास्थान-मास्थानस्थः स पार्थिवः ॥ देशान्तरागतं दूत-मिति पप्रच्छ कौतुकात् ॥४॥ राज्येऽन्येषां विद्यमानं, मद्राज्ये किं न विद्यते ? ॥ दूतोऽवादीत्तव विभो ! नास्ति चित्रसभा शुभा ॥ ५॥ ततः कार्यविदाकार्य, नृपतिः स्थपतीन् जगौ ॥ चित्रसत्रसभा चित्र-सभा मे क्रियतामिति ॥६॥ प्रमाणमादेश इति, प्रोच्य तेऽपि शुभे UTR-2 ॥२५॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy