________________
उत्तराध्ययनसूत्रम् ॥२६२॥
अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा ९४-१०८
क्वापि न ततः, तृषाक्रान्तः श्रमातुरः ॥ दवदग्धाटवीतापो-त्तप्तोऽसौ व्याकुलोऽभवत् ॥१४॥ वीक्ष्य सप्तच्छदं दूरे, गत्वा तस्य तले द्रुतम् ॥ निविष्टोऽयं क्षणात्क्षोणी, पपात भ्रमितेक्षणः ॥१५॥ पुण्येन प्रेरितो यक्ष-स्तदासप्तच्छदालयः ॥ सर्वाङ्गेषु सिषेचामुं, शीतलैविमलैर्जलैः ॥९६॥ प्राप्तसंज्ञस्ततस्तोयं, पीत्वासौ यक्षढौकितम् ॥ कस्त्वं कुतो जलं चैत-दानीतमिति पृष्टवान् ? ॥९७॥ सोऽवादीदस्मि यक्षोऽह-मिहत्यस्त्वत्कृते कृतिन् ! ॥ सरसः सरसं नीरमानयं मानसादिदम् ॥ ९८ ॥ सुहृत्तवोचे तापोऽयं, मानसे मज्जनं विना ॥ न मेऽपागन्ताविरह-इवेष्टप्राप्तिमन्तरा ॥१९॥ तवाभीष्टं करोमीति, प्रोच्याऽमुं यक्षराट् ततः ॥ कृत्वा पाणिपुटेऽनैषी-मानसं स्वच्छमानसः ॥१०॥ तत्राऽमुं विहितस्नान-मपनीतपरिश्रमम् ॥ यक्षोऽसिताक्षः प्राग्जन्म-विपक्षः क्षिप्रमैक्षत ॥१०१॥ क्रोधाध्मातः सोऽथ बाढं, विकुर्वन् गुह्यकबुवः ॥ आर्यपुत्राय चिक्षेप, वृक्षमुत्क्षिप्य तत्क्षणम् ॥१०२॥ तमायान्तं निहत्यायं, पाणिनाऽपानयत्तरुम् ॥ यक्षस्तमोमयं विश्वं, ततश्चक्रे रजोव्रजैः ॥१०३॥ भीमाट्टहासान् धूमाभ-भूघनान् विकृताकृतीन् ॥ पिशाचांश्च ज्वलज्ज्वाला-करालवदनान् व्यधात् ॥१०४॥ तैरप्यभीतं त्वन्मित्रं, नागपाशैर्बबन्ध सः ॥ तान्सद्योऽत्रोटयदयं, जीर्णरज्जुरिव द्विपः ॥१०५॥ ततो यक्षःकराघातै-घोरैरेतमताडयत् ॥ असौ तु तं न्यहन्मुष्ट्या, वजेणेव गिरिं हरिः ॥१०६॥ आर्यपुत्रमथो लोह-मुद्गरेण जघान सः ॥ विरमन्ति हि नाकृत्या-त्कथंचिदपि दुर्जनाः! ॥१०७॥ उन्मूलितेन सहसा, महता चन्दनगुणा ॥ तं वर्द्धिष्णुं निहत्योा , सखा तेऽपातयत्ततः ॥१०८॥ गिरि
१२
UTR-2
॥२६२॥