________________
उत्तराध्ययनसूत्रम् ।।२५६॥
अष्टादशमध्ययनम् सनत्कुमारचक्रिकथा -
विलपन्निति सार्थेशो, बभ्रामोन्मत्तवत्ततः । ॥६॥ शुद्धान्तनारीसहितां, लज्जा लोकापवादजां ॥ विमुच्य रेमे भूपस्तु, नित्यं विष्णुश्रिया समम् ॥ ७ ॥ जातासूयास्ततो राज्यो-ऽकारयन् कार्मणं तथा ॥ मृगाक्षी क्षीयमाणा सा, व्यपद्यत यथा स्वयम् ॥८॥ ततस्तस्या वियोगेन, दुस्सहेन दवाग्निवत् ॥ नागदत्त इवोन्मत्तः, पृथ्वीनाथोऽभवद्भृशम् ॥ ९ ॥ नाग्नौ क्षेप्तुमदात्तस्याः, शवं स स्नेहमोहितः ॥ ऊचे च मत्प्रिया मौनं, धत्ते प्रणयकोपतः ! ॥१०॥ सचिवाः किञ्चिदालोच्य, वञ्चयित्वा च पार्थिवम् ॥ विपिने क्षेपयंस्तस्या, धेनोरिव शवं ततः ॥११॥ ताञ्चापश्यन्नश्रुनीर-धाराभिः स धराधरः ॥ धरां धाराधर इव, सिञ्चन्नाटीदितस्ततः ॥१२॥ कान्ते! कान्तस्त्वदेकान्त-स्वान्तो विरहविह्वलः ॥ हास्यानोपेक्षणार्हः स्यादिति चाक्रन्ददुच्चकैः ! ॥१३॥ इत्थं त्यक्तानपानस्य, गते राज्ञो दिनत्रये ॥ अमात्या म्रियतां माय-मिति तं काननेऽनयन् ॥१४॥ तत्र च प्रसरत् पूती-क्लिन्नं कृमिकुलाकुलम् ॥ गृध्रविक्षिप्तवक्षोजं, वायसाकृष्टलोचनम् ॥१५॥ आकृष्टांत्रं शृगालीभि-रावृत्तं मक्षिकागणैः ॥ विष्णुश्रियो वपुर्वीक्ष्या-ऽध्यासीदिति महीपतिः ॥१६॥ [युग्मम् ] अहो असारे संसारे, सारं किंचिन्न दृश्यते ॥ मया त्वसौ सारमिति-ध्याता मूढेन धिक् चिरम् ॥१७॥ कुलशीलयशोलज्जा-स्त्यक्ता यस्याः कृते त्वया ॥ रे जीव ! मत्त ! पश्याद्य, तस्या जातेदृशी दशा ! ॥ १८ ॥ प्रियेति यां पृथक्कर्तु-मभुवं न प्रभुः क्षणम् ॥ वीक्ष्य तामपि शीतात-मिव मे वेपते वपुः ! ॥१९॥ ततो धर्मक्रियानीरैः, पापपङ्कपरिप्लुतम् ॥ आत्मानं विमलीकर्तुं, साम्प्रतं मम साम्प्रतं ॥२०॥ विमृश्येति विरक्तात्मा,
UTR-2
॥२५६॥