________________
उत्तराध्ययनसूत्रम् ॥२५५॥
अष्टादशमध्ययनम् (१८) सगरचक्रि
कथा ४-९
विजयी, समुद्रविजयोऽभवत् ॥४॥ तस्य भार्याऽभवद्भद्रा, भद्राकारजितामरी ॥ सोऽथ देवोऽन्यदा च्युत्वा, तस्याः कुक्षाववातरत् ॥५॥ चतुर्दशमहास्वप्नां-स्तदा च प्रेक्ष्य सा मुदा ॥ राज्ञे जगाद चक्री ते, सुतो भावीती सोऽप्यवक् ॥ ६ ॥ क्रमाच्च सुषुवे पुत्रं, राज्ञी पूर्वेव भास्करम् ॥ महोत्सवैर्नृपस्तस्य, मघवेत्यऽभिधां व्यधात् ॥७॥ संप्राप्तः सोऽथ तारुण्यं, दत्तराज्यो महीभुजा ॥ उत्पन्नचक्रः षट्खण्डं, साधयामास भारतम् ॥८॥ भुक्त्वा चिरं चक्रिरमां विरक्तः, प्रान्ते परिव्रज्य स चक्रवर्ती ॥ पंचाब्दलक्षीमतिवाह्य सर्वा-ऽऽयुषो सुरोऽभूत्रिदिवे तृतीये ॥९॥ इति श्रीमघवचक्रिकथा ॥ ३६ ॥ मूलम् - सणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्डीओ । पुत्तं रज्जे ठवित्ता णं, सोवि राया तवं चरे ॥३७॥
व्याख्या .. स्पष्टं-तच्चरितं चैवं, तथा हि___अस्तीह काञ्चनपुरं, समृद्धं काञ्चनर्द्धिभिः ॥ तत्रासीद्विक्रमयशा, विक्रमाक्रान्तभूर्नृपः ॥१॥ तस्य पंच शतान्या- | सन्, राज्ञो विश्वमनोहराः ॥ तत्र चाभूत् पुरे नाग-दत्तावः सार्थपो धनी ॥२॥ रूपलावण्यसौभाग्य-निर्जितामरसुन्दरी ॥ विष्णु श्रीरिति तस्यासी-त्कान्ता विष्णोरिवाब्धिजा ॥३॥ तां चान्यदा नृपोऽपश्य-मनसः पश्यतोहराम् ॥ दध्यौ चेमा विना जन्म, राज्यं चैतन्ममाऽफलम्! ॥ ४ ॥ चिक्षेप क्षितिपः क्षिप्र-मन्तरन्तःपुरं च ताम् ॥ प्राणिनो हि प्रियः प्रायो-ऽन्यायोऽपथ्यमिवाऽपटोः ॥५॥ विनाऽपि विप्रियं त्यक्त्वा, प्रियं क्वासि ? गता प्रिये ! ॥
गाथा
सनत्कुमार चक्रिकथा
UTR-2
॥२५५॥