SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् । ॥२५२।। अष्टादशम ध्ययनम् सगरचक्रि कथा ४९-६१ शोको हि, विपदि क्रियते जडैः ॥ आयैस्तु कार्यं तत्रापि, धर्मकर्मैव शर्मकृत् ! ॥४९॥ विप्रः प्रोचे प्रभो! षष्टि-सहसाणि सुतास्तव ॥ सममेव विपन्नास्त-च्छोकं त्वमपि मा कृथाः! ॥५०॥ आ:! किमेतदिति क्षमापस्ततो यावदचिन्तयत् ॥ सामन्तमुख्यास्ते पूर्वसङ्केतात्तावदाययुः ॥५१॥ यथावृत्तेऽथ तैः प्रोक्ते, वज्राहत इव क्षणात्। मूच्छितो न्यपतद्भूमौ, सार्वभौमः स विष्टरात् ॥५२॥ कथञ्चिलब्धसंज्ञस्तु, व्यलापीदिति भूपतिः ॥ हा! पुत्रा मां विमुच्यैकं, यूयं सर्वेऽपि किं गताः? ॥५३॥ अरे दुर्दैव ! तान् सर्वानपि संहरतः शिशून् ॥ न ते कृपा कृपाणाग्रक्रूरचित्तस्य काप्यभूत् ॥५४॥ सुतानपि मृतान् श्रुत्वा, शतधा यन्न भिद्यसे ॥ तत्त्वां हृदय! मन्येऽहं, निष्ठुरेभ्योऽपि निष्ठरम् ॥५५॥ अतृप्तान् सर्वसौख्यानां, परलोकपथं श्रितान् ॥ यत्सुतान्नान्वगच्छं तत्प्रेम कृत्रिममेव मे ॥५६।। विलपन्तमिति प्रोच्चैः, स विप्रः स्माह चक्रिणम् ॥ मां निषिध्याऽधुनैव त्वं, स्वामिन् ! रोदिषि किं स्वयम् ? ॥५७।। वियोग: प्रेयसां नाथ !, न स्यात्कस्याऽतिदुःसहः? ॥ सहते किन्तु तं धीरो, वडवाग्निमिवार्णवः ॥५९॥ शिक्षादानं परेषां हि, तेषामेव विराजते ॥ आत्मानमपि ये काले, शिक्षयन्ति विचक्षणा:! ॥५९॥ इति तद्वचनैर्मत्रि-वाक्यैश्च विविधैश्चिरात् ॥ आलम्ब्य धीरतां चक्री, चक्रे कालोचितक्रियाम् ॥६०॥ तदा चाष्टापदासन्न-ग्रामेभ्योऽभ्येत्य मानवाः ॥ राज्ञे व्यजिज्ञपन्नेवं, मुकुलीकृतपाणयः ॥१॥ श्रोतस्त्रिसोतसो देवा-ऽऽनिन्ये यद्भवतां सुतैः ॥ प्रपूर्य परिखां UTR-2 ॥२५२॥ १. गङ्गायाः ।
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy