________________
उत्तराध्ययनसूत्रम् ॥२५०॥
अष्टादशम
ध्ययनम् सगरचक्रि
कथा
करं जगुः ॥१९॥ सोऽपि ज्ञात्वाऽवधेः क्रुद्धो-ऽभेत्योचे सगराङ्गजान् ॥ भुवं भवद्भिर्भिन्दानै - भॊः ! किमेतत्कृतं जडैः ? ॥२०॥ उपद्रुता हि युष्माभि- गास्तद्गेहभेदनैः ॥ ते च क्रुद्धा हनिष्यन्ति, युष्मान् सिंहा इव द्विपान् ॥२१॥ तन्नूनं स्ववधायैव, प्रयत्नो भवतामयम् ॥ पतङ्गानां दीपपात-कृते पक्षबलं यथा ॥२२॥ जह्वर्जगौ तीर्थरक्षा-कृतेऽस्माभिरदः कृतम् ॥ तन्मन्तुमेनं भोगीन्द्र !, क्षमस्वाज्ञानसम्भवम् ॥२३॥ आगः सोढमिदं नैवं, पुनः कार्यमिति ब्रुवन् ॥ अहीन्द्रोऽगात्ततो जह्व-रिति दध्यौ सहानुजैः ॥ २४ ॥ परिखाऽसौ विना वारि, पांशुभिः पूरयिष्यते ॥ तदेनां पूरयामोऽथ, पुण्यैर्मन्दाकिनीजलैः ॥२५॥ तत्रार्थे सोदराः सर्वे, ज्यायांसमनुमेनिरे ॥ यादृशं भवितव्यं स्या-त्सहायाः खलु तादृशाः ! ॥ २६ ॥ ततः स दण्डेनाऽऽकृष्य, तत्र चिक्षेप जाह्नवीम् ॥ उपाद्रूयन्त भूयोऽपि, भोगिगेहास्तदम्भसा ॥ २७ ॥ नागलोकं पुनर्वीक्ष्य, क्षुभितं ज्वलनप्रभः ॥ कोपावेशाद्वभूवाशु, प्रज्वलज्ज्वलनप्रभः ॥२८॥ सोऽथ दृष्टिविषान् प्रैषी-तद्वधाय महोरगान् ॥ तैश्च निर्गत्य ते दृष्टा, दृष्टिभिर्विषवृष्टिभिः ॥२९॥ ततस्ते भस्मतां भेजुः, सर्वेऽपि सगरात्मजाः ॥ तं चोत्पातं प्रेक्ष्य चक्रि-चक्रं चक्रन्द तभृशम् ॥३०॥ ततः सैन्यानिति प्रोचे, सचिवः शोचितैरलम् ॥ नावश्यम्भाविनं भाव-मतिक्रामति कोऽपि हि ! ॥३१॥ तीर्थसेवातीर्थरक्षाकरणोपक्रियादिभिः ॥ कृतपुण्यार्जनाः शोच्या, न चामी स्वामीसूनवः ॥३२॥ तद्विमुच्य शुचं सर्वैः, क्षिप्रं प्रस्थीयतामितः ॥ स्थाने सोपवे स्थातुं, धीधनानां हि नोचितम् ॥३३॥ इति मंत्रिगिरा त्यक्ता-क्रन्दास्ते चलितास्ततः ॥
UTR-2
॥२५०॥