________________
उत्तराध्ययनसूत्रम् ॥२४९।
अष्टादशमध्ययनम् (१८) सगरचक्रि
कथा ४-१८
तस्वामी, युवराट् सगरः पुनः ॥४॥ न्यस्यान्यदाऽनुजं राज्ये, प्रावाजीदजितप्रभुः ॥ ततो बभूव सगर-चक्रवर्ती महाभुजः ॥५॥ क्रमात्यष्टिसहस्राणि तनयास्तस्य जज्ञिरे ॥ तेषु ज्येष्ठोऽभवज्जौँः , सोऽन्यदाऽप्रीणयन्नृपम् ॥६॥ ततः पित्रा वरे दत्ते, सोऽवादीत्त्वत्प्रसादतः। दिदृक्षेऽहं महीं भ्रातृ-युक्तो दण्डादिरत्नवान् ॥७॥ राजाऽनुज्ञातोऽथ जनुः, ससैन्यः प्रस्थितस्ततः ॥ विहिताश्चर्यसन्दर्भा, रत्नगर्भा विलोकयन् ॥८॥ चतुर्योजनविस्तारं, योजनाष्टकमुन्नतम् ॥ प्राप्तोऽष्टापदमारोह-त्सह सर्वैः सहोदरैः ॥९॥ [ युग्मम् ] क्रोशद्वयपृथु क्रोश-त्रयोच्चं योजनायतम् ॥ चतुमुखं रत्नमयं, तत्र चैत्यं ददर्श सः ॥१०॥ ऋषभाद्यर्हतामाः , स्वस्वमानादिशोभिताः ॥ स्तूपांश्च भरतादीनां, शतं तत्र ननाम सः ॥११॥ सुषमा तस्य शैलस्य, चैत्यस्य च विलोकयन् ॥ पीतामृत इवात्यर्थं, जहर्ष सगराङ्गजः ॥१२॥ केनेदं कारितं चैत्य - मित्यमात्यं च पृष्टवान् ? ॥ सोप्यूचे भरताख्येन, चक्रिणा पूर्वजेन वः ॥१३॥ अथाख्यत्सेवकान् जह्व - रीदृशं भरतेऽपरम् ॥ पश्यतादि यथाऽस्माभिः, कार्यते चैत्यमीदृशम् ॥१४॥ तेऽपि गत्वाऽऽगता: प्रोचु- स्त्यन्योऽत्राद्रिरीदृशः ॥ ततो जगाद जह्वस्त-द्रक्षामस्यैव कुर्महे ॥ १५ ॥ कालानुभावतो लुब्धा, भाविनो भाविनो जनाः ॥ उपद्रोष्यन्ति ते ह्यत्र, तद्रक्षास्य महाफला ! ॥ १६ ॥ इत्युक्त्वा दण्डरत्नेन, जह्वस्तं परितो गिरिम् ॥ सहस्रयोजनोद्वेधां, विदधे परिखां क्षणात् ॥१७॥ तदा च दण्डरत्रेन, तेन दारयता महीम् ॥ क्रीडागेहानि नागानां, मृत्पात्राणीव पुस्फुटुः ॥१८॥ तं प्रेक्ष्योपद्रवं क्षुब्धा, भुजङ्गा ज्वलनप्रभम् ॥ उपेत्य स्वप्रभुं सौध-भगव्यति
UTR-2
"॥२४९॥